________________
_
९९
पोयूपयर्पिणी-टीया सू १६ भगध-महावीरस्वामियर्णनम् अणुपुव-सुसंहयं-गुलीए उण्णय तणुतंव-गिद्ध-णक्खे रत्तुप्पलपत्त-मउय-सुकुमाल-कोमल-तले नग नगर-मगर-सागर-चकंकसुमिलितो, गढौ-मासल वान्टम्यौ गुन्फो यन्य स तथा, पुष्टतया तिरोहितगुल्फ । 'मुप्पटद्विय-कुम्म-चरुचलणे मुप्रतिष्टित कृर्गचार-चग्ण -गुप्रतिष्टितो शोभनरूपेण स्थिती, कर्मपत्-कच्छपात् चार-मुन्दरौ चग्णी यस्य स तथा, सकोचितालकच्छपप्रष्टपचग्णवानिति भाव । 'अणुपुत्र-सुसहय-गुलीए' आनुपूर्य-सुनहताऽङ्गुलाक-आनुपृव्यंग कमेण हायमाना वर्द्धमाना वा, तथा सुमहता -निभिन्ना अपि समिलिता अगुल्य =चरगामुन्यो यस्य स तथा, 'उण्णय-तणु-तर-णिद्धणक्खे' उन्नत-तनुताम्र--स्निग्ध-नख -समुन्नत प्रतल-रक्तचित्रण नस युक्त इत्यर्थ, 'रत्तप्पल-पत्त मउय मुकुमार-कोमल-तले' रक्तो पल-पत्र मृदुक सुकुमार कोमलतल -रक्तकमलदलवानिकोमलारणपर्णचरणतल्यानि यर्थ । 'नग-नगर-मगर-सागर चकम-वरगमगल-किय-चलणे' नग-नगर-मकर-सागर-चकाइ-बराक-मगलावित-चरण ,तत्र-नग =पर्वत , राति से मिलित एव गृढ-मासल-पुष्ट होनेसे अदृश्य ऐसे प्रभुके दोनों पैरोंके गुल्फ ये । (मुप्पट्ठिय-कुम्म-चारु-चलणे) प्रभुके पाव सकुच कर बैठे हुए कच्छ के समान सुन्दर ये । (अणुपुत्र-मुसहय-गुलीए) अनुक्रमसे उचित आकाररवाला एव भिन्न २ होने पर भी परस्पर मे समिलित प्रभुके चरणोकी अगुलिया थीं।, (उन्नय-तणु-ता-गिद्ध-णस्खे) समुन्नत, प्रतल, रक्त एव चिक्कग प्रभुके नख थे। (रत्तुप्पल-पत्त-मउय-सुकुमाल-कोमल-तले) रक्तकमलके दलके समान अति कोमल रार्णके प्रभुके चरणोंके तले ये । (नग-नगर-मगर-सागरचक्क क-परग-मगल-फिय-चलणे) नग-पर्वत, नगर-पुर, मकर-जलचरजीवविशेष, ગૂઢ માસલ પુષ્ટ હેવાથી ન દેખાય એવા પ્રભુના બંને પગના ગોઠણે હતા (सुप्पइट्ठिय कुम्म चारु चलणे) प्रभुन ५ सयाईन मेसा डायमानी पं० सुह ता (अणुपुब्य सुसहय गुलीए) अनुभथी स्थित मारवाजी તેમજ જુદી જુદી હોવા છતા પણ પરસ્પરમા જોડાએલી પ્રભુના ચરણેની माजीया ती (उन्नय तणु तन-णिद्ध- णखे) समुन्नत, प्रता, ane तभा यि प्रभुना न उता (रत्तुप्पल पत्त -मउय-सुकुमाल- कोमल- तले), રક્ત ૮મલના દલના જેવા અતિશય કોમળ લાલ વર્ણના પ્રભુના ચરણેના तास ता ( नग नगर-मगर-सागर चम्का वरग--मगल-किय-चलणे ) નગ પવત, નગર પુર, મકર-જલચર ઇન વિશેષ, સાગર-સમુદ્ર અને એક