SearchBrowseAboutContactDonate
Page Preview
Page 1104
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टी अ० १४ नन्ददत्त - नन्दप्रियादिषड्जीवचरितम् स्पष्टप्रतिपत्तये पुनरप्याह ८८५ मूलम् - राया सह देवी, महणो ये पुरोहिओ । माहणी दोरगा चैव सव्वे ते" परिनिव्वुर्डेत्ति वेमि ॥ ५३ ॥ 'छाया - राजा च सह देव्या, ब्राह्मणश्च पुरोहितः । 7 í ब्राह्मणी दारकौ चैन, सर्वे एते परिनिर्वृता इति ब्रवीमि ॥५३॥ Reve टीका--' राया य' इत्यादि } देव्या=कमलावत्या सह राजा - इपुकारः, च पुनः पुरोहितो ब्राह्मणो भृगुः, च = पुनः तत्पत्नी ब्राह्मणी = यशानाम्नी, तयोः दारको पुत्रौ देवभद्रयशोभद्रनामानौ चैत्र=चापि, एवकारोऽप्यर्थकः, एते सर्वे = पडपि परिनिर्वृताः = कर्माग्न्युपशमतः शीतीभूता मुक्ति गता इत्यर्थः । 'इति' 'त्रवीमि' इत्यस्यार्थ पूर्ववद् बोध्यः ॥५३॥ इति श्री विश्वविख्यात - जगद्वल्लभ - प्रसिद्धाचक - पञ्चदशभाषा कळित - ललितकलापालापक प्रविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्रीशा हू छत्रपति - कोल्हापुरराजमदत्त - " जैनशास्त्राचार्य " - पदभूषितकोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्य - श्रीघासीलालन विविरचितायाम् "उत्तरां - ध्ययन सूत्रस्य" प्रियदर्शिन्याख्याया व्याख्यायाम् -' इपुकारीयं ' नाम चतुर्दशमध्ययन- सम्पूर्णम् ॥ १४ ॥ इसी बात को पुनः उन छहों के अनुक्रमसे नामनिर्देश पूर्वक सूत्रकार कहते हैं - 'राया य' इत्यादि । अन्वयार्थ - (देवीए - देव्या) कमलावती देवीके ( सह - सह ) साथ (राया - राजा ) इपुकार राजा (य-च ) और (पुरोहिओ माहणो-पुरो हित: ब्राह्मण: ) पुरोहित ब्राह्मण तथा ( माहणी - ब्राह्मणी) उसकी આ વાતને ફરીથી છએના અનુક્રમથી નામ નિર્દેશથી સૂત્રકાર કહે છે> राया थ इत्यादि । 6 अन्वयार्थ---देवीए - देव्या उभजावती हेवीनी सह सह साथै ५२ राया राजा राम य-च भने पुरोहिओ माहणो- पुरोहित ब्राह्मण पुरोहित ब्राह्मलु तथा माहणी - ब्राह्मणी श्राह्मी दारगाचेव -दारकौ चैन सेभना देवभद्र सने यशोभद्र मे
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy