SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ ८६६ 1 उत्तराध्ययनसूत्रे मूलम् - वंतासी पुरिसो रीयं नं सो होई पसंसिंओ । माहणेण परिच्चंत्तं, धणं आदीउ मिच्छेसि ॥ ३८॥ छाया - वान्ताशी पुरुषो राजन्, न स भरवि मशसितः । ब्राह्मणेन परित्यक्त, धनमादातुमिच्छसि ॥ ३८ ॥ टीका- 'वैतासी ' - इत्यादि । हे राजन् ! यः पुरुषो वान्ताशी यान्तभोजी भवति, स सद्भिः प्रशसिवोन भवति । ननु वान्ताशी = भन्तु सिद्धिरमशसितः, वाचता किमित्याह- 'माहणेण' इत्यादि-नाह्मणेन परित्यक्त परिहृत धनम् आदातु ग्रहीतु स्यमिच्छसि, अवस्स्वमपि वान्ताशी एप, अतो न सता श्लाघनीयो भवसि । अयं भाव - परित्यक्त धन हि गृहीतोज्झितत्वाद् वान्तमिर, तदिच्छन् भवानपि वान्ताशीव । वान्ताशी हि न कदापि सता श्लाघनीयो भनति । अतो मा भूद् भवान् वन्ताशी। नैतदुचित भवादृशामिति ।। किं चमूलम् - सब जग जइ तुह, साविणं भवे । संव्वं पि" तें" अपजेत, नेव ताणांय "त तेव ॥ ३९ ॥ छाया - सर्वं जगद् यदि तव सर्वं वाऽपि धन भवेत् । सर्वमपि तेऽपर्याप्त नैव नाणाय तत्तव ॥ ३९ ॥ टीका--' सव्च - इत्यादि । हे राजन् ! यदि सर्वे जगत् = समस्तोऽपि लोकः तर भवेत् = त्वदधीनं भवेत् । रानी कमलावतीने राजासे जो कहा सो कहते हैं - 'वतासी' इत्यादि अन्वयार्थ - ( राय - राजन् ) हे राजन् । (पुरिसो- पुरुषः) जो पुरुष ( वतासी - वान्ताशी) वान्तको खानेवाला होता है ( सो - स ) वह (पससिओ न होइ - प्रशसितः न भवति) प्रशंसा के योग्य नहीं होता है। जब आप यह बात जानते हो तो फिर क्यो (माहणेण परिच्चत्त-ब्राह्मणेन परित्यक्तम्) ब्राह्मणद्वारा परित्यक्त (धण - धनम् ) वनको फिरभी (आदाउ इच्छसि - आदातुम् इच्छसि ) ग्रहण करनेकी अभिलाषा करते हो ||३८|| राखी उभसावती शलने ? ४ ते सूत्रार डे छे-" वतोसी "छत्याहि ! मन्वयार्थ ---राय-राजन हे ! पुरिसो- पुरुषा पुरुष वतासी - वान्ताशी जीन वारसी भासने मानार थाय छे सो-स ते पसखियो न होइ प्रशसित न भवति असशाने योग्य मनता नची, न्यारे या बात आप हो। हो तो यछी माहणेण परिच्चत्त -ब्राह्मणेन परित्यक्तम् श्राह्मषे त्याग रेल सेवा घण-धनम् धनने आदाउ इच्छसि - आदातुम् इच्छसि सेवानी अभिलाषा था भाटे ४ । छ। १ ।। ३८ ॥
SR No.009353
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1106
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy