SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ %3 प्रियदर्शिनी टीका १० ? गा० १ मिनीतलक्षणम् मूलम्-आणाणिदेसकरे, गुरूणंमुववार्यकारए।। इगियाारसपण्णे, सें विणीएं तिं वुच्चई ॥२॥ छायाआज्ञानिर्देशकरः गुरूणामुपपातकारकः । इगिताकारसम्पन्न. स पिनीत इत्युच्यते ॥२॥ टीका'आणाणिद्देसकरे' इत्यादि। जाज्ञानिर्देशकरः आज्ञा-विधिरूप प्रतिषेधरूप वा गुरुवचन, यथा-'इद कुरु' 'इद मा कुरु' इति, तस्या निर्देशःभवद्वचनानुसारेण करिप्यामीति कथन, तस्य कर. कर्ता, यद्वा-भातायाः तीर्थकरपाण्या निर्देशः उत्सर्गापवादकथन, तस्य कारकः, तपा-गुरुगाम्भाचार्यादीनाम् , उपपातकारक =उपपातासमीपेऽस्थान, नस्य कारक., जाचार्यादिसनिहितस्थानवर्ती, न तु तनियोगवचनभयाद् दुरावस्थायीत्यर्थः, तथा-इशिताकारसम्पन्न, इशित-निपुणमतिगम्य स्वाभिमायमचक्मीपद्भूचालनादिकम् , भाकारः स्थूलमतिगम्य. प्रस्थानादिमुचको दिगवलोकनादि', ताभ्या सपन्ना=युक्तः, गुरुमनोवृत्तिज्ञानवानित्ययः, एवभूतो य. शिष्यः सः विनीता विनयवान् , इत्युच्यते तीर्थंकरगणधरादिभिरिति शेपः। अन्वयार्थ-(गुरूण-गुम्ष्णा)आचार्य आदिकी (आणाणिद्देसकरेआज्ञानिर्देशकर ) आज्ञा को मानने वाला (उववायकारण-उपपातकारकः) उनके निकट सदा रहने वाला (इगियागारसपण्णे-इगिताकारसपन्न.) इगित-सूक्ष्म बुद्धि वालो से जानने योग्य गुरु आदि की भूचालन आदि चेष्टा । आकार-स्थूल बुद्धि वालों से भी समझने योग्य गुरु आदि की गमनादिसूचक दिशाका अवलोकनादि चेष्टा । गुरु आदि की इन दोनों चेष्टाओं को अच्छी तरह जानने वाला जो शिष्य होता है (से विणीए ___ मक्या-(गुरूण-गुरूणा) चाय पोनी (आणाणिदेसकरे-आज्ञानिर्देशकर ) माशाने मानवावास (उपवायकारए-उपपातकारक ) भनी पासे सहा २वावा (इगियागारसपण्णे-इगिताकारसपन्न) गित-सक्ष्म भुद्धिवाणाथी જાણવા ગુરૂની ભ્રચાલન-(આખને ઈશારે) આદિની ચેષ્ટા, આકાર સ્કૂલ બુદ્ધિવાળાથી પણ નિમજવા જે ગુરૂ આદિની ગામનાદિસૂચવ દિશાનું અવલંડન આદિ ચેષ્ટા, ગુરૂ આદિની આ બન્ને ચેષ્ટાઓને સારી રીતે જાણવાવાળા
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy