SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ ७२४ उत्तराध्ययनसूत्रे कीदृशास्ते यक्षा इत्याहमळम-अप्पिया देवकोमाण, कामरूंबविउव्विणो । उढ कप्पेसु चिट्ठति, पुवा वाससया बहू ॥१५॥ छाया-अर्पिता देवकामेभ्यः, नामरूपविकुर्वाणाः । उर्ध्वं कल्पेषु तिष्ठन्ति, पूर्वाणि शतानि वहूनि ॥ १५ ॥ टीका-'अप्पिया' इत्यादि । देवकामेभ्यः देवलोकमुखेभ्यः, अर्पिता:-अर्पिता इस पूर्वभवाऽऽचरित्रेतेरुपस्थापिताः, पूर्वसुकतानि साधून दिव्यमुखमनिपी नीत्वा दिव्यमुखेभ्यः समर्पय न्तीत्यर्थः । कामरूपरिर्वागा:-कामेन स्मेन्छया रूप पिकुर्वन्ति-विरचयन्तीत्येव शीलाः, अभिलपितरूपनिर्माणकारिण इत्यर्थः । ऊर्भम-उपरि-उपयुपरिंगतेषु कल्पेषु सोधर्मादिपु, अच्युतान्तेपु उपलक्षणत्याद् ग्रैवेयकानुत्तरेषु च पूर्वाणि-बहूनि दीप्यमानाः) अति उज्ज्वलवर्णविशिष्ट चद्र सूर्य की तरह प्रकाशमान होते हुए (अपुणच्चव-अपुनश्चवम् ) अन्य किसी दूसरे भवों में अपनी उत्पत्ति न हो इस तरह की (मन्नता-मन्यमानाः) अभिलाषा वाले होकर ऊपर २ के कल्पों में चिरकालतक निवास करते हैं। भावार्थ-उत्कृष्ट चारित्र विनयरूप शीलों को पालन करने वाले जीवों को जर तक मुक्ति की प्राप्ति मे बाधक कर्म अवशिष्ट रहता है तब तक वे उत्तमोत्तम देवादिक पर्यायो को धारण करते रहते हैं ।।१४॥ वे देव किस प्रकार के होते ह सो कहते हैं-'अप्पिया' इत्यादि। अन्वयार्थ-(देवकामाण-देवकामेभ्यः) देवभवसबधी सुखों के लिये ही मानो (अप्पिया-अर्पिताः) समर्पित किये हैं अर्थात्-पूर्वभवमें आचरित यद्र सूर्यनी भा५४ प्रशभान यधन अपुणच्चव-अपुनश्चवम् मीत लामा पातान सन्म नaa ५3 1 प्रारनी मन्नता-मन्यमाना मालसाषा सपता સેવતા ઉપર ઉપરના ઉચ્ચ કમા લાબા સમય સુધી નિવાસ કરે છે ભાવાર્થ-—ઉત્કૃષ્ટ ચારિત્ર વિનયરૂપ શીલનું પાલન કરવાવાળા જીવને ક્યા સુધી મોક્ષની પ્રાપ્તિમાં તેના વિશિષ્ટ કર્મો બાધક રહે છે ત્યા સુધી તે ઉત્તમોત્તમ દેવાદિક પર્યાને ધારણ કરતા રહે છે કે ૧૪ से हेवा वा ४२ना खाय छत सूत्रार मता-अप्पिया-त्यादि अन्वयार्थ-देवकामाण-देवकामेभ्य पलसमधाना सुभाने ये 10 अप्पिया-अर्पिता समर्पित ४ा छ मथात्-पूर्वसभा ४२वा १९ वा से
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy