SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययमहो मूलम्-सुइं च लधु सद्धं च, वीरिय पुण दुलहं । वहवे रोयमाणा वि", नो यण पडिवैजए ॥ १०॥ छाया-श्रुतिं च लम्धा श्रद्धा च, पीय पुनर्दुर्लभम् । वहः रोचमाना अपि, नो च तत् प्रतिपद्यन्ते ॥ १० ॥ टीका-'सुइ च' इत्यादि। श्रुति-धर्मश्रषण, च-अपि अद्धा धर्मरुचि, चकारात मनुष्यत्व लब्ध्वा वीर्य -चारित्रपालने पराक्रमस्फोरण पुनर्दुर्लभम्, पीयं हि-कर्मरजःप्रक्षालक जलमिव भोगभुजङ्गविपनिवारण मन्त्र इत्र, कर्मघनापनविकिरणे पवन इव, केवलज्ञानभास्करप्रकटने प्राची दिगिन, साधनन्तमुक्तिसाम्राज्याभिलपितप्राप्ती कल्पतरुरिवास्ति । वीर्यवन्त एष मोक्षप्राप्तापधिकारिणो भवन्ति । सयमीर्यस्य दुर्लभत्वे हेतुमाह। मनुष्यत्व, श्रुति और अद्धा, इन तीनों की प्राप्ति होने पर भी सयम मे वीर्योल्लास का होना महादुर्लभ है, यह बात इस नीचे की गाथाद्वारा सूत्रकार बतलाते है-'सुइ च' इत्यादि । ___ अन्वयार्थ-(सुइ च सद्ध चलध्धु-श्रुतिं च श्रद्धा च लम्चा) धर्मश्रवण, तथा श्रद्धा-धर्म में रुचि-एव मनुष्यभव पाकर के भी (पुण वीरिय दुल्लहपुन वीर्य-दुर्लभम् ) चारित्र के पालन करने मे वीर्योल्लास का होना दुर्लभ है । क्यों कि यह वीर्य कर्मरूपी धूलिको धोने के लिये पानी जैसा, भोगरूपी भुजग के विपनिवारण करने के लिये मत्र जैसा, कमेरूपा मेघपटलको उडाने के लिये पवन जैसा, केवलज्ञानरूपी सूर्य को प्रकट करने के लिये पूर्वदिशा जैसा, सायनन्त मुक्तिरूप अभिलषित की प्राप्ति कराने के लिये कल्पवृक्ष जैसा है। जो वीर्यविशिष्ट होते हैं वे हा મનુષ્યત્વ, ધર્મશ્રવણ અને તેમાં શ્રદ્ધા થવી આ ત્રણેની પ્રાપ્તિ થવા છતા પણ સ યમના ભાગમાં પુરુષાર્થ કરવામાં રત થવું એ મહાદુલભ છે આ पात मा नीयनी गाथा द्वारा सूत्रा२ मताव छ सुइ च-छत्या, ___ मन्वयार्थ -सुइ च सद्ध च लध्ध-श्रतिं च श्रद्धा च लब्ध्वा धर्म श्रवण तथा श्रद्धा धभभा३या मने मनुष्यभर पाभान पर पुण वीरिय दुल्लह-पुन वीये दुलभम् ચારિત્રન પાલન કરવામાં પુરુષાર્થ કરવો ઘણે દુર્લભ છે કેમ કે, એ વીય ઉર પાર્થ) કર્મરૂપી ધુળને છેવા માટે પાણી સમાન, ભોગ રૂપી ભુજન (સર્પ)નું ઝેર નિવારણ કરવા માટે માત્ર સમાન, કમરૂપી મેઘપટલ (વાદળ)ને વિખેરવા માટે પવન સમાન, કેવળજ્ઞાન રૂપી સૂર્યને પ્રગટ કરવા માટે પણ દિશા સમાન સાઘન ત મોક્ષની અભિલાષાની પ્રાપ્તિ કરવા માટે કલ્પવૃક્ષ સમાન છે. શિક પણ ય છે તેને જ પ્રાપ્તિના
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy