SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० ३ गा० ९ अश्वमित्रस्य क्षणिकवादस्वीकरणम् ७० व्यतीतेपु मिथिलाया लक्ष्मीगृहोद्याने महागिरिशिष्यस्य कोडिन्यस्य शिष्योऽम्य मित्रमुनिः पूर्वपठनोद्यत आसीत् । स चान्यदा दशलक्षाधिकैककोटिपदपरिमाणकस्य विद्याऽनुभवादनामकस्य दशमपूर्वस्य नैपुणिकनामफवस्तु पठन्निममालापफ पठितवान् " सबै पडुप्पन्नसमया नेरइया वोच्छिज्जिस्सति एव जाव वेमाणिय ति, एव नितियाइसमएसु वत्तब्ध " इति । । छाया-सर्वे प्रत्युत्पन्नसमया नैरयिरा व्युच्छेत्स्यन्ति, एव यावद् वैमानिका इति एव द्वितीयादि समयेषु वक्तव्यम् । इति। तदा स एष रूपमालापफमधीयानो मिथ्याखमुगतः सन्नेव प्रवचनविरुद्धमर्थ विचिन्तयति स्मव्यतीत हो चुके थे तव मिथिला नगरी के लक्ष्मीगृहोद्यान में महागिरि आचार्य के शिष्य जो कोडिन्य थे उनके शिष्य अन्वमित्र मुनि पधारे। ये पूर्षों के पठन पाठन में तत्पर थे। जब एक करोड दसलाख पद वाले विद्यानुप्रवादनामक दशमपूर्वकी नपुणिकनामक वस्तु का अध्ययन कर रहे थे तब वहा उनको यह आलापक पढने को मिला. "सन्वे पडिप्पुन्नसमया नेरइया वोच्छिन्जिस्सति एव जाच वेमा. णियत्ति एव वितियाइसमएसु क्त्तन्व" इति । छाया-सर्वे प्रत्युपत्नसमया नैरयिका व्युच्छेत्स्यन्ति । एव यावत वैमानिका इति, एच द्वितीयादिसमयेषु वक्तव्यम् ' इति । . इस आलापक को पढते ही उनके चित्तमे मिथ्यात्वका उद्य हो जाने से प्रवचनविरुद्ध अर्थ की कल्पना जग उठी। उन्होंने धर्माचार्य से कहाહતા એ સમયે મિથિલા નગરીના લક્ષ્મીગૃહ ઉદ્યાનમા મહાગિરિ આચાયના શિષ્ય કોડિન્ય હતા તેમના શિષ્ય અશ્વામિત્ર મુનિ પધાર્યા અમિત્ર મુનિ પૂના પઠન પાઠનમાં ખૂબ જ તત્પર હતા જ્યારે એક કરોડ દસલાખ પદવાળા વિધાનપ્રવાદ નામના દશમાપૂર્વની નિપુર્ણાકનામની વસ્તુનું અધ્યયન કરી રહ્યા હતા ત્યાં તેમને આ આલાપક વાચવામાં આવ્યું -- "सवे पडिप्पपुन्नसमया नेरइया वोच्छिज्जिस्सति एव जाव वेमागिपत्ति एव वितियाइसमाएसु वत्तव्य" इति । छाया--" सर्वे प्रत्युत्पन्नसमया नैरयिका व्युच्छेत्स्यन्ति । ___ एवं यावत् वैमानिका इति, एव द्वितीयादिसमयेपु वक्तव्यम्" इति। આ આલાપકને ભતાજ તેમના ચિત્તમાં મિથ્યાત્વને ઉદય થઈ જતા પ્રવચન વિરૂદ્ધ અર્થની કલ્પના જાગી પડી તેમણે ધર્માચાર્યને કહ્યું
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy