SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ ६७८ तिरायपनले । छाया-एको भदन्त ! जीपपदेशो जीव इति वक्तव्य स्यात् १ नो भययर्थः समर्थः । एव द्वौ यो० यावद् दश सख्यावा । असख्याता भदन्त ! जीवप्रदेसा जीव इति वक्तव्य स्यात् १ नो अयमः समः। एकपदेशोनोऽपि वलु जीवो नो जीव इति वक्तव्य स्यात् ? असौ केनार्थेन ? यस्मात्खलु कृत्स्नः प्रतिपूर्णी लोकन काशप्रदेशतुल्यो जीवो जीर इति वक्तव्य स्यात् ? असो तेनार्थेन " इति । अमु चालापफमधीयानस्य "कस्यापि नयस्येदमपि मत, न तु सर्वनयानाम्।" इत्येवमजानतस्तिष्यगुप्तमुनेमिथ्यायोदयाद् दर्शनविपर्यासः सजातः। तदा जीव मदेशविपये तस्येत्य मतिर्जाता-एक-द्वि-ज्यादयः सख्येयाः असख्येयाः प्रदेशाः लोगागासपएसतुल्ले जीवे जीवेत्ति वत्तव्व सिया? से तेणटेण" इति। छाया-एको भदन्त ! जीवप्रदेशो जीव इति वक्तव्य स्यात् ' नो अयमर्थः समर्थे । एव दो प्रयो यावद् दश सख्याताः असख्याताः भदन्त ! जीवप्रदेशा जीव इति वक्तव्य स्यात् ? नो अयमर्थ समर्थः । एकप्रदेशोनोऽपि खलु जीवो नो जीव इति वक्तन्य स्यात् , असो केनार्थेन यस्मात् खलु कृत्स्नः प्रतिपूर्णी लोकाकाशप्रदेशतुल्यो जीवी जीव इति वक्तव्य स्यात्, असौ तेन अर्थेन " इति। इस प्रकार इस आलापक को पढ़ने के बाद किसी एक नय का विवक्षा से ऐसा भी हो सकता है अतः यह मत"किसी एक नय का है। सर्व नयो का नहीं है।" इस बात को न समझ कर मिथ्यात्व के उदय से 'उन तिष्यगुप्त मुनिके दर्शन में विपर्यासताआगई। इसलिये उनको उस समय जीव के प्रदेशविषय में इस प्रकार का ध्यान बध गया कि एक पडिपुण्णे लोगागासपएसतुल्ले जीवे जीवेत्ति वतव्व सिया? से तेण अद्वेण "। इति। __छाया-एको भदन्त ! जीव प्रदेशो जीव इति वक्तव्य स्यात् ? नो अयमर्थः समर्थः एव द्वौ त्रयो यावद् दश सख्याता असख्याताः भदन्त ! जीवपदेशा जीव इति वक्तव्य स्यात् ? नो अयमर्थ समर्थ.! एकप्रदेशो नोऽपि खलु जावा नो जीव इति वक्तव्य स्यात् ? असौ केनार्थेन ? यस्मात् खलु कृत्स्नः प्रतिपूणी लोकाकाशप्रदेशतुल्यो जीवा जीव इति वक्तव्य स्यात् असौ तेन अथेन" इति। આ પ્રકારે એ આલાપકને ભણ્યા પછી કોઈ એક નયના અભિપ્રાયથી એમ પણ થઈ શકે છે આથી આ મત કેઈ એક નયને છે, સર્વનને નથી” આ વાતને ન સમજીને મિથ્યાત્વના ઉદયથી તે તિષ્યગુપ્ત મુનિના દર્શનમાં વિપર્યયતા આવી ગઈ આથી તેમને એ સમયે જીવના પ્રદેશ વિષયમાં એ પ્રકારનું ખાન બ ધાઈ ગયું કે, એક બે ત્રણ વગેરે સ ખ્યાતા અસ ખ્યાત
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy