SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ - ६१८ उत्तराध्ययनसूत्रे जयन्तकुमारस्य कण्ठे पुष्पमाला ददौ । यथा राधावेधो दुष्करस्तथा मनुष्यदेहाच्च्युतस्य प्रमादिनः पुनर्मनुष्यत्व दुर्लभमिति । अन सग्रहश्लोकः-( शार्दूलविक्रीडितवृत्तम् ) राधायावदनादधः क्रमवशाचकाणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तद्वामासिवेधो यथा । माप्तो दुफ्फरतां नरेन्द्रवनयापाणिग्रहाकाक्षिणा, ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥ १॥ . इति सप्तमश्चक्रदृष्टान्तः ॥७॥ अथाष्टम कूर्मदृष्टान्तः ___ अगाधजलपरिपूर्णः सहस्रयोजनविस्तीर्णः सलिलजन्तुसभृतः सुशोभितः इन्दिरा भी अपने भाग्य की सराहना करती रई जयन्त के गले में वरमाला डालकर अपने आपको धन्य मानने लगी। इस दृष्टान्त का भाव केवल इतना ही है कि जिस प्रकार राधावेध साधना दुष्कर कार्य है उसी प्रकार मनुष्य जन्मको हारा हुआ प्रमादी प्राणी को पुनः मनुष्य जन्मकी प्राप्ति दुलेंभ है। इस दृष्टान्तका भावप्रदर्शकश्लोक इस प्रकार है राधाया वदनादधुः क्रमवशात् चकाणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तदद्वामाक्षिभेदो यथा। जातो दुष्करता नरेन्द्रतनयापाणिग्रहाकाक्षिणाम् , ससारे भ्रमतः पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥१॥ यह सातवा चक्रदृष्टान्त है ॥७॥ आठवाँ कूर्म (कच्छप) का दृष्टान्त इस प्रकार है-अगाधजलस પહેરાવીને પોતે પોતાને ધન્ય માનવા લાગી આ દષ્ટાતને ભાવ એટલે છે કે, જે રીતે રાધાવેધ સાધના અત્યંત કઠીન અને દુષ્કર છે એજ રીતે મનુષ્ય જન્મને હારી ગયેલ પ્રમાદી પ્રાણીને પુન મનુષ્યજન્મની પ્રાપ્તિ દુર્લભ છે આ ઉછાતને ભાવપ્રદર્શક શ્લેક આ પ્રકારને છે ? राधाया वदनादधः क्रमवशात् चक्राणि चत्वार्यपि, भ्राम्यन्तीह विपर्ययेण खलु तद् वामाक्षि भेदो यथा। जातो दुष्फरतां नरेन्द्रतनयापाणिग्रहाकाक्षिणाम, ससारे भ्रमतः पुननेंरभवो जन्तोस्तथा दुर्लभ ॥१॥ मा सातभु योटात छे ॥७॥ આઠમુ કુર્મ કાચબા (કચ્છ૫) નું દષ્ટાત આ પ્રકારનું છે – थी परिपू मेवा (घ२) डा ता."
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy