SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ ६०० - अत्र सग्रहः श्लोकः-(शाल विक्रीडितवृतम् ) देवाराधनल धपाशकारान् स्थाल च रत्नेभृत, चाणक्येन रितीर्य कोऽपि पुरुष स्वीये पुरे प्रेपितः। सर्वेपा स च तत्पुराधिपसता जातो यथा दुर्जयः, ससारे भ्रमतः पुननरभवो जन्तोस्तथा दुर्लभः ।। इति द्वितीयः पाशकदृष्टान्तः ॥२॥ अथ तृतीयो धान्यदृष्टान्तः प्रोच्यते भरतक्षेत्रे द्वात्रिंशत्सहस्रदेशसमन्वितेऽनेकग्रामनगरपत्तनादिसहिते प्रशस्त वृष्टौ सत्यां कृषिकर्मदक्षः कृपीवलैः सर्वधान्यपीजेपुप्तेषु समुत्पन्नान् निरुपद्रव निष्पन्नान् शालि-गोधूम-चणक-मुद्ग-माप-तिलाणुक-राजमाप-कलाय-यवदुर्लभ वना उसी प्रकार इस ससार में यह मनुष्यजन्म घड़ा दुर्लभ है। सग्रह श्लोक देवाराधनलब्धपाशकवरान् स्थाल च रस्नैर्भूतम्, चाणक्येन वितीर्य कोऽपि पुरुषः स्वीये पुरे प्रेषितः । सर्वपा स च तत्पुराधिवसता जातो यथा दुर्जयः, ससारे भ्रमत. पुनर्नरभवो जन्तोस्तथा दुर्लभः ॥२॥ यह दूसरा पाशकदृष्टान्त हुआ ॥२॥ तृतीय धान्यदृष्टान्त इस प्रकार है-अनेक ग्राम, नगर, पत्तन आदि से सहित इस ३२ वतीस हजार देशवाले भरतक्षेत्र में वृष्टि के होने पर कृषि कर्म में दक्ष किसान लोग शालि, गोधूम, चणक, मुद्ग। પુરૂષને પરાજીત બનાવ મહાદુર્લભ હતુ એવી જ રીતે આ સંસારમાં આ મનુષ્ય જન્મ મહાદુર્લભ છે સ ગ્રહ શ્લોક देवाराधनलब्धपाशकवरान्, स्थाल च रत्न तम्, चाणक्येन वितीर्य कोऽपि पुरुष स्वीये पुरे प्रेषित । सर्वेपा स च तत्पुराधिवसता जातो यथा दुजय , ससारे भ्रमत पुनर्नरभवो जन्तोस्तथा दुर्लभ ॥२॥ આ બીજુ પાશકછાત થયું છે ૨ - ત્રીજુ ધાન્યષ્ઠાત આ પ્રકારનું છે અનેક ગ્રામ, નગર, જગલ વગેરે દરેક સ્થળે ૩૨ હજાર દેશવાળા આ ભરતક્ષેત્રમાં વરસાદ વરસતા ખેતીના કામમાં રમ્યા - - - ખેડુતે
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy