SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा ४०-४१ प्रशाऽपकचे भद्रमतिमुनिदृष्टान्त ५०३ वादिस्वरूप निरूपयितु न समर्योऽस्मि । एवम् नमुना प्रकारेण कर्मविपाक-पूर्वोपार्जित-ज्ञानावरणीयकर्मफल ज्ञात्वा पात्मानम् आश्वासयेत्युत्तरगाथया सम्बन्धः अयमर्थ:-हे शिष्य ! बुद्धिमान्यविपये विपादमकृत्वा, तपः सयमाराधने प्रवृत्तो भव । तपासयमाराधनेन हि केवलज्ञानप्राप्तिरपि भवितुमर्हतीति सोत्साह तत्समाराधने तत्परो भवेति भावः। अथ-प्रज्ञाप्रर्प पश्चाद-कदाचित्तथाविधज्ञानावरणीयक्षयोपशमानन्तर 'कम्माणाणफला' इत्यस्य कर्माणि ज्ञानफ्लानि इति च्छाया तत्र - ज्ञानफलानिजीवाजीवादिस्वरूपनिर्णयजनकानि कर्माणि कृतानि-पूर्वभवोपार्जितानि उदीयन्ते वदा एवम् अमुना प्रकारेण कर्मविपाक ज्ञानावरणीयक्षयोपशमजन्य प्रज्ञामकर्षरूप कर्मफल ज्ञात्वा हे शिप्य ! आत्मानम् आश्वासय-ज्ञानमद परित्यज्य स्वस्थीकुरु । पूर्वकृतशुभकर्मणा मम ज्ञानावरणीयकर्मणः क्षयोपशमो जातस्तेन सूक्ष्म-सूक्ष्मतरसूक्ष्मतममपि जीवादिस्वरूप सम्यग् जानामि, तथा केनापि पृष्टः सन् तस्मै सम्यगववोधयितु समर्थोऽस्मीति विचारणया प्रज्ञामद परिहरेत्यर्थः।। विचार नहीं करना चाहिये कि मैं कुछ नहीं जानता ह-मूर्ख ह जहां तहा मेरा पराभव होता है । इस विचार से आत्मा में परिताप होता है, इस प्रकार विचार नहीं करना यह प्रज्ञापरीपह है। अथवा श्रुतज्ञान की विशिष्टता आत्मा मे होने पर उस समय उस मुनि को उसका मद नहीं करना चाहिये कि-मै विशिष्टज्ञानसपन्न हु, प्रत्येक व्यक्ति मेरे पास अपनी २ जिज्ञासा का समाधान करने के लिये आते हैं। प्रत्येक आत्मा को मुझ से कितना लाभ होता रहता है। इस प्रकार का मद नहीं करना चाहिये । प्रज्ञा का मद करना इस लिये निषिद्ध है कि यह जो ज्ञान प्राप्त हुआ है वह ज्ञानावरणीयकर्म के क्षयोपशम से प्राप्त हुआ है । इसका मै क्यो मद करूँ। इस प्रकार કે, હું કાઈ જાણ નથી, મૂર્ખ છું, જ્યા ત્યા મારે પરાભવ થાય છે આ વિચારથી આત્મામાં પરિતાપ થાય છે માટે આ પ્રકારને વિચાર ન કરે તે પ્રજ્ઞાપરીષહ છે અથવા શ્રુતજ્ઞાનની વિશિષ્ટતા આત્મામાં થવાથી તે સમયે તે મુનિએ તેનો મદ ન કરવું જોઈએ કે હુ, વિશિષ્ટ જ્ઞાન સપન્ન છુ પ્રત્યેક વ્યક્તિ મારી પાસે પિતાની જીજ્ઞાસાનું સમાધાન કરવા આવે છે. પ્રત્યેક આત્માને મારાથી કેટલો લાભ થાય છે? આ પ્રકારને મદ ન કરવો જોઈએ પ્રજ્ઞાને મદ કરવાને આ માટે નિષેધ છે કે, જે જ્ઞાન પ્રાપ્ત થયું છે તે જ્ઞાનાવરણીય કર્મના ક્ષપશમથી પ્રાપ્ત થયેલ છે અને હું કઈ રીતે મદદ કરી
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy