SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ વર उत्तराध्ययनसूत्रे मुपादाय सयमयाना निर्वहन् कालमासे काल कृला कल्याण साधितवान् । एवमन्यैरपि मुनिभिर्याचनापरीपहः सोढव्यः ॥ २९ ॥ याचनाया मटत्तस्य मुनेः कदाचिल्लामान्तरायोदयात् भिक्षाया अलामः स्यात् इत्यलाभपरीपद्दजय माह--- मूलम् परे घास मेसेज्जा, भोगणे परिनिट्ठिए । लद्धे पिडे अलेद्धे वा, नाणुतप्पेजें पडिएं ॥३०॥ छाया -- परेषु ग्रासम् एपयेत्, भोजने परिनिष्ठिते । लब्धे पिण्डे अलब्धे वा नानुतप्येत पण्डित• ॥ ३० ॥ टीका- 'परेसु' इत्यादि । पण्डितः - भिक्षुधर्ममर्मज्ञः सयत, भोजने ओदनादौ, परिनिष्ठिते निष्पन्ने सत्येव परेपु = गृहस्थेषु ग्रास = पिण्डम् एपयेत् = गवेपयेत् । ततश्च पिण्डे = आहारेऽकर उसने प्रासुक एषणीय आहार की याचना की । याचना में प्राप्त आहार को लेकर अपनी सयमयात्राका निर्विघ्न रीतिसे निर्वाह करते र अन्तमें वे आयु समाप्त होने पर कालधर्मको प्राप्त कर आत्माका कल्याण किया ||२९|| याचना में प्रवृत्त मुनि को कदाचित् लाभान्तराय के उदय से भिक्षा का लाभ न हो सके तो उसे पन्द्रहवें अलाभपरीपह को जीतना चाहीये अब यह बात सूत्रकार प्रदर्शित करते हैं - 'परेसु' इत्यादि । अन्वयार्थ – (पडिए -पडित ) भिक्षुवर्म के मर्म का ज्ञाता सयमी साधु (भोवणे - भोजने ) ओदनादिक भोजन (परिनिडिए - परिनिष्ठिते ) निष्पन्न होने पर ही (परेसु परेषु) गृहस्थों के घर विपे (घास- ग्रासम् ) पिण्डकी ( एसेज्जा - एषयेत् ) गवेपणा करे (पिंडे लद्धे अलद्धे वा કરીને તેમણે પ્રામુક એષણીય આહારની યાચના કરી અને યાચનાથી પ્રાપ્ત થયેલા આહારને લઇને પેાતાની સયમયાત્રાનુ નિવિને નિર્વાહ કરતા કરતા આ તમા તેઓએ આયુની સમાપ્તિ થતા, કાળધમ પામી આત્માનું કલ્યાણુ કર્યું ારા યાચનામા પ્રવૃત્ત મુનિને કદાચીત લાભાન્તરના ઉડ્ડયથી ભિક્ષાના લાભ મળી શકતા ન હેાય તા તેથી હવે પદરમા અલાલપરીષહને જીતવા જોઈએ मेवात डुवे सूत्रार प्रदर्शित उरे छे 'परेसु ' हत्याहि अन्वयार्थ-पडिए -पडित लिक्षुधर्मना भर्भुना ज्ञाता सयभी साधु भोयणेभोजने सोहनाहिङ लोभन परिनिट्ठिए-परिनिष्ठिते निष्पन्न होवाथी परेसु परेषु गृहस्थाना घेर ४६ घास-प्रास पिन्डनी एसेज्जा - एषयेत् गवेषणा ४२ पिण्डे उद्वे TV
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy