SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४२२ - उत्तराभ्ययनसूत्रे उच्चाः उत्कृष्टा., अनुकूला -हेमन्तशिशिरयोः शैत्यरहिताः उष्णस्पर्शवत्यो वा, ग्रीष्मवर्षासु उष्णस्पर्शवर्जिता., शीतस्पर्शात्यो या, द्रव्यत उच्चप्रदेशस्थिता वा उच्चा, सुधाभिः-'चूना, सिमेन्ट' इत्यादिभाषापसिद्वाभि., उपलिप्ततलादोनामुपलक्षण चैतत् । अवचा: अपमष्टाःमतिम्ला:-हेमन्तशिशिरयोः शीतम्पर्शयुक्ताः, ग्रीष्मासु उष्णस्पर्शवत्यः, द्रव्यतः अधोभागस्थिता ना आचाः, उच्चाश्च अब चाथेति, उच्चावचास्ताभिः, शग्याभिः शेरते यास साधवस्ताः शग्याबसतय उपाश्रया , पट्टकादिरूपा सस्तारकाच उच्यन्ते, ताभिर्हेतुमि , अतिवेलम्-वेलामतिक्रम्य, साध्यायादिक न विहन्यान्न परित्यजेत् । यद्वा-अतिवेलाम्-इति छाया। वेलाशब्दो मर्यादावाचक , अतिशयिता वेला अतिवेला, अन्यमर्यादाऽपे स्याऽतिशायिनी मर्यादा समतारूपान विहन्यात् रागद्वेपननिताभ्या हर्पविषादाभ्या ऋतु मे शैत्यरहित, अथवा-उष्णस्पर्शसहित, ग्रीष्म वर्षास्तु में उष्णस्पर्शरहित, अथवा शीतस्पर्शसहित, अथवा दन्य की अपेक्षा उच्च प्रदेश में स्थित, उपलक्षण से चूना सिमेट आदि की बनाई गई ऐसी उच्चशय्या-उपाश्रय अथवा पाटला सस्तारकको लेकर, अथवा अवच उच्च से प्रतिकूल-हेमन्त शिशिर मे शीतस्पर्शयुक्त, ग्रीष्मवर्षा में उष्णस्पर्शयुक्त तथा द्रव्य की अपेक्षा अधोभाग में स्थित ऐसी शग्या को-उपाश्रय, पाटला, सस्तारक को-लेकर (अइवेल न विहन्ने ज्जा-अतिवेल न विहन्यात्) वेला का उल्लघन करके स्वाध्याय आदि को न छोडे, अर्थात कालोकाल प्रतिलेखनादि करे । अथवा रागद्वेषजनित हर्पविषादरूप परिणामों के द्वारा अन्यमर्यादा की अपेक्षा अतिशयविशिष्ट समतारूप मर्यादा का उल्लघन न करे । उच्चशय्याહેમન્ત શિશિર રતુમાં શિલ્ય રહિત, અથવા ઉણપવાળી ગ્રીષ્મ, વર્ષા ઋતુમાં ઉણસ્પર્શ રહિત અથવા શીતસ્પર્શ સહિત અથવા દ્રવ્યની અપેક્ષાથી ઉચ્ચ પ્રદેશમાં રહેલ ઉપલક્ષણથી ચુના, સીમેન્ટ આદિથી બનાવવામા આવેલ ઉચ્ચ શૈયા, ઉપાશ્રય, અથવા પાટલા સસ્તારકને લઈ અથવા અવચ ઉચ્ચથી પ્રતિકૂળ હેમન્ત શિશિરમ ઠ ડીવાળી, ગ્રીષ્મ વર્ષોમાં ઉણુ સ્પર્શવાળી તથા દ્રવ્યની અપેક્ષા અભાગમાં સ્થિત એવી અવચશય્યાને-ઉપાશ્રય, પાટલા, સસ્તારકને स अइवेल न विनिहन्नेज्जा-अतिवेल न विहन्यात् सानु सधन श स्वाध्याय આદિને ન છેડે, અર્થાત્ કાળેાળ પ્રતિલેખનાદિકરે અથવા–રાગદ્દેશ જનિત હર્ષ વિષાદરૂપ પરિણામે દ્વારા અન્ય મર્યાદાની અપેક્ષા અતિશય વિશિષ્ટ સમતારૂપ મર્યાદાનું ઉલ ઘન ન કરે ઉચ્ચ શા–અનુકૂળ વસ્તિને લાભ મળતા એ વિચાર
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy