SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ गा० १३ स्थविरकल्पे पादपोपगमनादिविधि ३३५ षष्ठ वा तपः करणीय नाष्टमादिकम् । ततः परमन्यान् पण्मासान् अष्टमदशमद्वादशादि+मुत्कृष्ट तपः करोति । जस्मिन्नेकादशेवर्षं पारणके तु परिमित स्वल्पसत्यकमाचाम्ल करोति । कदाचित् करोति कदाचिन्नकरोतीति भावः । द्वादशे तुवर्षे कोटसहित निरन्तरमाचाम्ल करोति । अत्र कोटिसहितमित्यस्यायमर्थःकोटिभ्या सहितम् - विपक्षितदिने आचाम्ल कृत्वा पुनर्द्वितीयेऽझि आचाम्लमेव प्रत्याख्याति, ततळे प्रथमस्य पर्यन्तकोटिः, द्वितीयस्य प्रारम्भकोटिः, इमे द्वे मिलिते भवतस्तत्कोटिसहित भवति, इदमाचाम्ल निरन्तर भवतीत्यर्थः । तत्रापि मासार्द्धन मासिकेन वाऽऽहारत्यागेन तपश्चरणीयम् । अनशन करणीयमित्यर्थः । अनेन क्रमेण द्वादशवार्षिकीमुत्कृष्टा सलेखना कृत्वा गिरिगहर वा पट्कायोपमर्दरहित निर्जन वर्ष व्यतीत हो जाते है और जब ग्यारह ११ वा वर्ण प्रारंभ होता है तो उसमे आदि के छह ६ मास तक वह चतुर्थ, पष्ठ, तपस्या की आराधना करता है, अष्टम आदि की नही । बाकी ऊपर के छह ६ महिनों में अष्टम, दशम एच द्वादश आदि उत्कृष्ट तप करता है । इस वर्ष मे पारणा के दिन परिमित आयबिल करता है । अर्थात् कभी आयविल करता है कभी नहीं करता । बारह १२ वे वर्ष में कोटिसहित - निरन्तर आयविल करता है । जहा पहिले आयविल का अन्त हो और दूसरे आयविल का प्रारंभ, इसका नाम कोटि है । इन दोनों कोटियों से सहित जो आविल होता है उसका नाम कोटिसहित आयविल है । ये आयविल निरन्तर होता है, अन्त में मासार्ध - एक पक्ष और मासिक-एक मास का अनशन करता है । इस क्रम से बारह १२ द्वादश वर्ष की उत्कृष्ट सलेखना होती है। इस उत्कृष्ट सलेग्वना को શરૂઆત હોય છે. છ માસ સુધી તે ચેાથ, છઠ્ઠુ તપસ્યાની આરાધના કરે છે અષ્ઠમ વગેરેની નહી એ પછીના છ મહિનામાં અષ્ટમ, દશમ, અને દ્વાદશ સ્માદિ ઉત્કૃષ્ટ તપ કરે છે. આ વર્ષમા પારણાના દિવસે પરિમિત આય ખિલ કરે છે. અર્થાત્ કેઈ વખત આયખિલ કરે છે કાઈ વખત કરતા નથી બારમા વર્ષ મા કેડિટ સહિત નિરતર આયખિલ કરે છે જ્યા પહેલા આયમિલન અત આવે અને ખીજા આયખીલના પ્રારભ થાય એનુ નામ ક્રેટિ છે આ ખને ટિએ સહિત જે આયખિલ હાય છે એનુ નામ કોટિ સાહિત આયખિલ છે આ આયખિલ રાજ થાય છે અતમા માસાદ્ધ એક પક્ષ અને માસિક—એક માસનુ અનશન કરે છે આ ક્રમથી ખાર (દ્વાદશ) વની ઉત્કૃષ્ટ સલેખના થાય છે આ ઉત્કૃષ્ટ સલેખના કરીને સાધુ કા તે
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy