SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ मा १३ अचेलपरीपद्दजय ३२९ करणभावनया जावृतः =व्यवस्थितस्तिष्ठेत् । तपस्विनः खलु तच्छ्रेयः तदेन श्रेयस्करं भवति, यत् - एक वैहायसादिक - वैहायसविपभक्षणझपापातादिमरणेषु किमप्येक मरणम् । तत्रापि हायमादिषु तस्य कालपर्यायः=भक्तपरिज्ञादिवत् कालमृत्युरेव नत्वकालमृत्यु', अत एव सोऽपि तन= चतुर्थवखानाकाङ्क्षाविपये, व्यन्तकारकः पर्यवसान मृत्युकारकः, ससारान्तकारक इत्यर्थः । इत्येतत् - इति =जत - अस्मात् कारणात्, एतन्मरण निमोद्दायतनम् - विमोहाना = परीपदसहिष्णुनाम्, आयतन स्थान - मोक्षपददायकमितिभावः, हितम् = उपकारकम् सुग्व= सुखकर, क्षम= योग्य, निःश्रेयस निश्चित - निचल, श्रेय - शुभम् आनुगामिकम् = गच्छन्त पुरुषम् आ = समन्तात्, अनुगच्छतीत्येन शील आनुगामि, तदेव - आनुगामिकम्, मोक्षपदपर्यन्तानुगमनश्रीलमित्यर्थः । > " अय भावः - एपणीयत्रवनयधारणे शीतस्पर्थवेदनामसहिष्णुञ्चतुर्थवखाकाङ्क्षाया अकरणेन त्वरूप मचेल परीपह सहमानो मुनिर्वैहायसादिष्वेक किमपि मरणमुपगतचेत्तर्हि तादृशमरणजन्य. प्रकृष्टधर्मस्तस्य मुनेस्तस्मिन्नेव भवे ससारान्त करोति, मोक्षपद च प्रापयति । इहाचैलकत्व मवचनोक्तरीत्या ग्रायम् | तीर्थकरोपदिष्टाचारसेविनो मुनयः प्रवचनानुसारेण कल्पनीयाल्पजीर्णखण्डितमलिनवस्त्र परिधाना प्रमाणोपेतवस्त्रधारिणश्राप्यचेलका एव । यथा - परिहितकौपीना अपि तापसा लोके नग्ना उच्यन्ते, आदि मरणों मे से किसी एक मरण को धारण कर अपने प्राणों का व्युत्सर्ग कर देवे | इस प्रकार के मरण से होने वाला जो प्रकृष्ट धर्म है वह उस मुनि को उसी भव मे ससार का अन्त करता हुआ मोक्ष का प्रदायक होता है । प्रवचन में कथित रीति के अनुसार यहा अचेलकता का ग्रहण किया गया है। तीर्थकरों द्वारा उपदिष्ट आचार का सेवन करने वाले मुनि प्रवचन के अनुसार कल्पनीय, अल्प, जीर्ण, एव રાસી વગેરે મરણામાયી કાઇ એક મરણને ધારણ કરી પેાતાના પ્રાણને ત્યાગ કરી દે આ પ્રકારના મરણુથી થનાર જે પ્રકૃષ્ટ ધમ છે તે એ મુનિને એ ભવમા સ સારના અત કરાવનાર મેાક્ષદાયી અને છે પ્રવચનમા કહેલ રીત અનુસાર અહિં અચેલકતાનુ વ્રણ કરવામા આવેલ છે તૌથ કરા દ્વારા ઉપર્દિષ્ટ આચારનુ સેવન કરવાવાળા મુર્તિ પ્રવચન અનુસાર ૫નીય, અપ, જીણુ અને ખતિ મલિન વસ્ત્રને, પ્રમાણાપેત વસ્ત્રોને, ધારણ ડરેલ હાવા છતા
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy