SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ - प्रियदर्शिनी टीका अ० २ गा० ३ क्षुधापरीपहजय १ ___२७९ फिचमूलम-कालीपव्वगसंकासे, किसे धर्मणिसतए। मायने असणपाणस्स, अंदीणमणसो चरे ॥३॥ छाया-कालीपर्वसकाशाङ्गः, कृशः धमनिसततः । मात्रज्ञ : अशनपानस्य, अदीनमनाचरेत् ॥ ३॥ टीका–कालीपञ्चग० ' इत्यादि। कालीपर्वसकाशाङ्ग:-काली-काकजङ्घा वनस्पति, तस्याः पर्माणि मध्ये तनूनि, अन्त्ये स्थूलानि भवन्ति तत्सकाशानि-तत्सदृशानि वाइजड्डादीन्यगानि यस्य स स्था, यस्य साधोस्तपश्चर्यया जानुकूर्परादयोऽवयवाः काकजधावत् प्रतलाः सन्ति स इत्यर्थः। अत एव कृशः कृशशरीरः, धमनिसततः धमनिभि नाडीभिः सतत = व्यातः शोणितमासादीना शुष्पतया दृश्यमाननाडीयुक्त इत्यर्थः। तथा-अशनपानस्य अशनम् ओदनरोटिकादि, पान-दुग्धादि, तयोः समाहारः अशनपान, तस्य, मात्र ज्ञा=परिमाणज्ञानसम्पन्न । यावताऽऽहारेण स्वकीयोदरपूरण भवेत् तारत्प्रमाणमेवाहार गृह्णाति, न तु रसासादादिलोभादधिक गृह्णातीति भावः। तथा-अदीनमनाः तात्यय यह है कि सायु को भूखसे पीडित होने पर भी नवकोटि से विशुद्ध आहार ग्रहण करना चाहिये ॥२॥ फिर भी-' कालीपन्चग०' इत्यादि। (कालीपब्वगसकासे-कालीपर्वा गसकाशः) काली-काकजघा (वनरपति विशेप)के पर्व जैसे अगवाला अत एव (किसे कृश) कृशशरीरयुक्त, (धमणिसतरा-धमनिसन्ततः) नसाजाल से व्याप्त, एव ( असणपाणस्स मायन्ने-अशनपानस्य मात्रज्ञः) अशन पान की मात्रा का ज्ञाता साध તાત્પર્ય આ છે કે, સાધુએ ભૂખથી પિડિત હોવા છતા પણ નવપ્રકારના વિશુદ્ધ આહારને જ ગ્રહણ કરવા જોઈએ ગ ૨ | ५० ५५ डे छे कालिपव्वग० त्याल कालिपव्वगसकासे-कालीपर्वाड्ग सकाश डाली-४१ धान पर्व का समवा मतमेव किसे-कृश ४श शरीरयुक्त, धमणिरातए-धमनिरातत न यी व्यास मन असणपाणस्स मायने-अरानपानस्य मात्रज्ञ पशन पाननी मात्राना माता साधु अदीणमणसो-अदीनमना महीन भन मनी सयमना भाभा
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy