SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ जैनागमपारिधि-जैनधर्मदिवाकर-जैनाचार्य-पूज्य-श्री आस्मारामजीमहाराजनां पञ्चनद-(पजाव) स्थानामनुत्तरोपपातिकसूत्राणा मर्थयोधिनीनामकटीकायामिदम् सम्मतिपत्रम्. आचायवः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकमूत्राणामर्थबोधिनीनाम्नी सस्कृतत्तिरुपयोगपूर्वक सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इय हि दृत्तिर्मुनिवरस्य वैदुष्य मकटयति। श्रीमद्भिर्मुनिमि मूत्राणामर्थान् स्पष्टयितु या प्रयत्नो व्यधायि तदर्थमनेकसौ धन्यवादानईन्ति ते । यया चेय वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्माणपदमभीप्सुभिनिर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारिनेषु मयतमानमुनिभिः श्रावकैश्च ज्ञान-दर्शन-चारित्राणि सम्यक् सम्प्राप्यान्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । आशासे श्रीमदाशुकविमुनिवरो गीर्वाणवाणीजुपां विदुपा मनस्तोपाय जैनागमसूत्राणा साराववोधाय च अन्येपामपि जैनागमानामित्थं सरलाः मुस्पष्टाश्च वृत्तीविधाय तास्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । अन्ते च " मुनिवरस्य परिश्रम सफलयितु सरलां मुबोधिनी चेमा सूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्य सुयोग्या इसनिभाः पाठकाः । " इत्याशास्ये~ विक्रमाब्द २००२ श्रावणकृष्णा प्रतिपदा उपाध्याय आत्मारामो जैनमुनि । लुधियाना । एसेही:' मध्यभारत सैलाना-निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि - श्रीमान् की की हुई टीकावाला उपासकदशाग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांग-सन्दर एवम् उच्चकोटि का उपकारक है।
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy