SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका गा १६ आत्मदमने प्रकार लक्षणेन सप्तदशविन, तपसा अनशनादिद्वादशविधेन च दान्तायशीकृतः स्यात् तर्हि वरं श्रेयः शोभन भवेदित्यर्थः, सयमो हि आस्रवनिरोध जनयति, क्षपकणि समारोहयति, कर्म निर्जरयति केवलज्ञानमुत्पादयति, शैलेश्यवस्था प्रापयति सिद्धावस्था प्रफटयति । तपश्च रागद्वेषादिदोपमलिनात्मसशोधक, तेजोलेश्यादिविविधलब्धिजना पूर्वसचितसफलफर्मदाहक नकर्मानुत्पादकम् । पुनर्मनस्येव चिन्तयेत्-अह परैः अन्यैः वन्धनैः शृङ्खलादिभिः, वधैः लगुडचपेटादिभिः, दमिता निगृहीत. उद्ध्वा ताडयित्या च स्वाधीनीकृत इत्यर्थः, मा भवेयम् । अय भाष:-यदाऽन्ये मम पन्धन ताडनैदमन करिष्यन्ति तदा मम यो नास्ति, परवशत्वात् , तथाहि-वधपन्धनैः परयशस्य मम चित्तसमाधि ने सम्भवति तदभावे कर्मनिर्जराभाषः, तदभावे दीर्घावससारपरिभ्रमण भविष्यतीति ।। ण्य मन का दमन करूँ यह सर्वोत्तम है। अगर ऐसा नहीं करूँ तो कदाचित् मुझे (वधणेहिं चहेहिं परेहि दम्म तो अह मा वर-वधनैः वधैः परैः दमितः अह मा वर) बधनों-शृखला आदि के द्वारा याधना रूप क्रियाओ से तथा वध-चपेटा आदि प्रहारों से जो मै दूसरों के बारा दमित होउँ । अथवा यदि मैं इन्द्रियो एव मनका जो तप तथा सयम द्वारा दमन कर लूगा तो यह इसलिये उत्तम है कि मैं भविष्य मे अन्य व्यक्तियों द्वारा वधन एव वध से निगृहीत नही हो सकूगा । कहने का तात्पर्य यह है कि जब मुझे अन्यजन बधन एव ताडन आदि दारा निगृहीत करेंगे तो इसमें मेरी कोई भी भलाई नहीं है कारण कि यह अवस्थाएँ अनिच्छापूर्वक वश होने की वजह से सहन करनी पड़ती हैं। इसमे चित्त की समाधि तो होती नही है। चित्त मे समता भावरूप સયમ અને તપ દ્વારા જે હુ આત્માને-ઈન્દ્રિ અને મનનુ દમન કરૂ એ सवात्तम छ न तभ न ४३ तो आथित भने वधणेहिं बहेहिं परेहिं दम्म तो अह मा वर-वधनै वधै परै दमित अह मा वर धना श्रमला माहि द्वारा બાધવારૂપ ક્રિયાઓથી તથા વધ-ચપેટા આદિ પ્રહારથી જે હું બીજાઓથી દમિત બનુ અથવા--જે હું ઈન્દ્રિયો અને મનનું તપ તથા સમ દ્વારા દમન કરી લઉ તે તે એ માટે ઉત્તમ છે કે હું ભવિષ્યમાં અન્ય વ્યક્તિઓ દ્વારા બ ધન અને વધથી નિગૃહીત નહી થઈ શકુ કહેવાને મતલબ એ છે કે જ્યારે મને બીજા માણસે બધન અથવા તાડન આદિ દ્વારા નિગૃહીત કરે તે આમાં મારી કઈ પણ ભલાઈ નથી કારણ કે, આ અવસ્થાઓ અનિચ્છાએ પરવશ થવાને કારણે સહન કરવી પડે છે તેમાં ચિત્તની સમાધી થતી નથી ચિત્તમાં
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy