SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ १०४ . . . निरयावलिकासूत्रे - . कृत्वा यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, उपागत्य श्रेणिकं राजानं रहसिगतम् एकान्तेस्थितं शयनीये शुय्यायाम् उत्तानकं-उत्तानं निपादयति= शाययति, निपाय शाययित्वा श्रेणिकस्योदरवलिषु-उदरभागेषु तद्-उपनीतम् आई मासं रुधिरं च विरावयति-धातूनामनेकार्थत्वादुपसर्गवलाद्वा स्थापयती: त्यर्थः, विराव्य-स्थापयित्वा बस्तिपुटकेन वेष्टयति, वेष्टयित्वा, सवन्तीकरणेन करोति स्यन्दमानीकरोति, कृत्वा उपरि प्रासादे चेल्लनां देवीम्, अवलोकनवरगनाम् सम्यनिरीक्षणपरां. स्थापयति, यथा सा सम्यम् - द्रष्टुं शक्नुयात्तथा प्रासादोपयुषवेशयति, स्थापयित्वा, चेल्लनाया देव्या अधा नीचैः सपक्ष-समानवामदक्षिण पाश्च सप्रतिदिक-समानप्रतिदिग्भागं सर्वथा चेल्लनासंमुख यथा म्यात्तथा श्रेणिकं राजानं शयनीये उत्तानकं निपादयति-किञ्चिदन्धकारातमदेशे शाययति । श्रेणिकस्य राज्ञ उदरवलिमांसानि, कल्पनीकल्पितानि-शस्त्रकर्तिताः नीव करोति. कृत्वा नच-मांसं रुधिरं च भाजने प्रक्षिपति-निदधाति ।। ततः खलु स श्रेणिको राजा अलीकमच्छा-कपटमूच्छी करोति; कृत्वा मुहर्तान्तरेण अन्योऽन्येन-परस्परेण सार्द्ध संलपन वार्तालापं कुर्वन् तिष्ठति ।' तन्ः खलु स अभयकुमारः श्रेणिकस्य राज्ञः उदरवलिमांसानि गृह्णाति, गृहीत्वा यत्रैव चेल्लना देवी तत्रैवोपागच्छति उपागत्यं च चेल्लनाया देव्याः उपनयति समीपे स्थापयति । . . : :: ततः खलु सा चेल्लना' देवी श्रेणिकस्य राज्ञस्तैरुदरवलिमांसः शूलै = पक्वैः, यावद् दोहदं विनयति पूरयति । । . ' .. ततः खलु सा चेल्लना देवी, सम्पूर्णदोहदा सम्पूर्णमनोरथा एवं सम्मानितदोहदा आत्तदोहदा, विच्छिन्नदोहदा इष्टवस्तुप्राप्त्याऽन्यवस्त्वभिलापरहिता • तं गर्भ सुख मुखेन परिवहतिधारयति ।। ३१ ।। फिर राजाके पेटपर बँधे हुए उस मांसको कतरनी (कैंची) से काटकाटकर बर्तन में रख दिया, कुछ देर तक राजा झूठी मृ में पडे रहे, और बाद आपसमें घात-चीत करने लगे। हस प्रकार अभयकुमारने रानीका दोहद पूरा किया। रानी अपने दोहदके पूर्ण होनेपर मुखपूर्वक गर्भको धारण करने लगी॥३१॥ રાજાના પેટ ઉપર બધેલું તે માસ કાતરથી કાપીકાપીને વાસણમાં રાખી દીધું. થોડા વખત સુધી રાજ ખોટી મચ્છમાં પડયા રહ્યા અને પછી આપસમાં વાત કરવા લાગ્યા. આવી રીતે અભયકુમારે રાણીને દેહદ (ઇરછા) પુરે કર્યો. રાણું પોતાને દેહદ પુરે થવાથી ગર્ભને ધાણુ કરતી સુખ પૂર્વક રહેવા લાગી (૩૧).
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy