SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ आर्य सुधर्मवर्णनम् संपले, ओयंसी, तेयंसी, वयंसी, जसंसी, जियको हमाणमायालोहे, जीवियासा-" मरणभविष्यमुके, पहाणे, गुणप्पहाणे, करणचरणप्पहाणे, निग्गहप्पहाणे, धोरमचेरवासी, उच्छूढसरीरे चोदसपुच्ची, चउनाणो गए' इति । अस्य च्छाया" कुलसंम्पन्नः, बलसम्पन्नः, विनयसम्पन्नः, लाघवसम्पन्नः, ओजस्वी, तेजस्वी, वचस्त्री, यशस्वी, जितक्रोधमानमायांलोभः, जीविताशामरणभयविमुक्तः, तपः प्रधानः, गुणप्रधानः, करणचरणमधानः, निग्रहप्रधानः, घोरब्रह्मचर्यवासी, उच्छू'दशरीरः, चतुर्दशपूर्वी, चतुर्ज्ञानोपगतः " । इति, # 'कुले 'ति - कुलं - पैतृकः पक्षस्तत्सम्पन्नः, उत्तमपैतृकपक्षयुक्तः, 'बले ति - बलेन = संहननसमुत्थेन पराक्रमेण युक्तः, वज्र - ऋषभ - नाराच संहननधारीत्यर्थः, 'विनये' ति - विनयति = नाशयति अष्टप्रकारकं कर्म यः स विनयः = अभ्युत्थानादिसुरुसेवाळक्षणस्तरसम्पन्नः । ' लाघवे ' ति लाघवं द्रव्यतः स्वल्पोपधित्वम्, भारती गौरवत्र्यनिवारणं, तत्सम्पन्नः । ' ओजस्वी 'ति - ओजः सकलेन्द्रियाणां पाटवं तपःप्रभृतिमभावात् समुत्थतेजो वा तद्वान्, 'तेजस्वी 'ति - तेजः = अन्तबहिर्देदीप्यमानत्वम् तेजोलेश्यादि वा तद्वान, 'वचस्त्री' ति वच:-आदेयं वचनं सकलमणिगणशितसंपादकं निरवद्यवचनं, तद्वान्, 'यशस्त्री ' ति यशः =तपुः(शुद्ध) होनेसे कुलसंपन्न थे । बलसंपत्र अर्थात् संहनन से उस पराक्रम से युक्त थे । वज्रऋषभनाराचसंहननके धारी थे । जो आठ कर्मो का नाश करे उसको विनय कहते हैं, वह अभ्युत्थानादि गुरुसेवा स्वरूप है, उससे युक्त थे । लाघवसंपन्न थे अर्थात् द्रव्यसे अल्प उपधि वाले थे और भावसे गौरव - ( गारव) - त्रय रहित थे । इन्द्रि योंके सौन्दर्य और तप आदि के प्रभावसे ओजस्वी - प्रतिभाशाली थे । अन्तर 'आत्मप्रभाव' और बहार ' शरीर प्रभाव ' से देदीप्यमान होने के कारण तेजस्वी थे । सब प्राणियोंके हितकारक और निर-वद्य ( निर्दोष ) वचन युक्त होनेसे आदेय ( ग्राह्य) वचन वाले थे 1. કુળસ પન્ન હતા, ખલસંપન્ન હતા, અર્થાત્ સંહનનથી ઉત્પન્ન થયેલા પરાક્રમવાળા હતા, જે આઠ કર્મોના નાશ કરે તેને વિનય કહે છે, તે અભ્યુત્થાનાદિ ગુરુસેલ્સના લક્ષણ યુત વિનયસ'પન્ન હતા લાઘવસ પન્ન હતા. અર્થાત્ દ્રવ્યથી થેાડી ઉપાધિવાળા હતા" અને ભાવથી ત્રણ ગૌરવથી રહિત હતા. ઇન્દ્રિયેનાં સૌદયથી તથા તપ વગેરેના પ્રભાવથી પ્રતિભાશાળી હતા. 'તર આત્મપ્રભાવ અને મહાર શરીરપ્રભાવથી દેદીપ્યમાન હેવાના કારણે તેજસ્વી હતા. સર્વે પ્રાણીઓના કલ્યાણુકારક તથા નિર્દોષ વચન યુક્ત હેાવાથી આદેય ( ગ્રાહ્ય) વચનવાળા હતા. તપ તથા સચમની ભારાધના કરવાથી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy