SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ निरयावलिकास्त्रे हिन्वा विनश्वरधनं ममत्रोऽपि धन्य औरायगोचरमनयमवाप्तवान यः । रत्नत्रयं स्थिरतरं निजवन्धमाज्यं पाययमइनमनन्तसुखावहं च ॥ २ ॥” इति भय मत्रकागं जम्बम्बामिनं विभिनष्टि-'समचतुरे' त्यादिना, समाः= तुल्याः अन्यूनाधिकाः चतस्रोऽमयो हस्तपादोपर्यधोरूपाश्चत्वारोऽपि विभागाः (शुभलक्षणोपेताः) यस्य (संम्धानम्य) तव समचतुरसं-तुल्यारोहपरिणाह, तन्त्र मंन्धानम-आकारविशेषः इनि समचतुरस्रसंस्थानं, तेन संस्थिता समचतुरस्रसंम्यानमंम्धिनः । जाव-(यावत्)-गन्देन 'सत्तुस्सेहे वन्जरिसहनारायसंघयणे, कणग-पुलग-नियमपम्हगो' तथा-'उग्गतवे, तनतके, दित्ततवे, उराले, घोरे, घोरबये, संग्विनविउलतेउलेस्से' एतेषां सङ्ग्रहः । एतच्छाया-'सप्तोत्सेधः, व सम्पम-नाराचसंहननः, कनकपुळकनिकप पद्मगौरः, तथा-उग्रतपाः, नप्ततपाः, दीप्ततपाः, उदारः, घोरः, घोरव्रतः, संक्षिप्तविपुलतेजोलेश्यः।। "जम्ब म्बानी के समान इस संसार में न हुआ न होगा, जिम बीर प्रशंमनीय महापुरुष ने बोरोको भी संयम मार्गमें आरूढ़कर. और वैसे ही अपनी आठों भार्याओं, तथा उनके मातापिता और अपने मातापिताको भी संयममार्गपर आरुढकर मोक्षगामी बनाये ॥ १॥ घिनश्वर धन आदिका त्याग कर, न जिसको चोर चुरासकते हैं और न जिनकी कीमत हो सकती है, जो अविनाशी है, निजवन्धु भी जिमका भाग नहीं ले सकते. तथा मोक्ष स्थानको पहुँचनेके लिए सबल (भाना) के ममान है, ऐसे अनन्त सुग्व के देने वाले रत्नत्रययो प्रभवन भी प्राप्त किया हम लिये वह धन्य है ॥२॥ " मानाना पा ससामा थया ना मन ना જે ધર તથા પ્રશ મનીય મહાપુરુષે ચેન પણ સંયમન માર્ગે ચડાવ્યા તથા મોક્ષ બનાવ્યા એવીજ રીત પિતાની આઠ સ્ત્રીઓ તથા તેમના માતાપિતાને તથા Gari (ना) माता पितान पाय मय मागे दी भाभी पनाया. ૧ ન- ધન વગેરેને ત્યાગ કરીને, જેને ચાર ચારી ન શકે, જેનું મૂલ્ય ન શા કે જે અવિનાશી છે, પોતાના ભાઈ પણ જેમાથી ભાગ ૫ડવી ન શકે, તથા એ રા યન પંચત્ર ટે ? ભાના સમાન છે. એવું અન ન ગુખ દેવાવાળાં રન१५. nirle न प धन्य छे ।। २ ।'
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy