SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ६४ - निरयावलिकासूत्रे संकल्पस्वरूपमाह-'एवं खल्वि'-त्यादिना । मम पुत्र: आत्मजः कालकुमारः विभिर्दन्तिसहस्रम् त्रिसहस्रसंख्यकगजेः, यावत्करणात्-स्थानामश्वानाच त्रिभिः सहस्रर्मनुष्याणां च त्रिमृभिः कोटिभिः सह उपयातः सङ्ग्रामाय गतः, तन्मन्येतत् संदिहे-कि जेष्यति ? सङ्ग्रामे शत्रूनभिभूय प्रतापं प्राप्स्यस्यति ?, अथवा-न जेष्यति ?, जीविष्यति ?-प्राणधारणं करिष्यति ? अथवा-न जीविप्यति ? पराजेष्यते ? शत्रुतः पराम्तो भविष्यति ? वा न पराजेष्यते ? अहं काल कुमारं स्वपुत्रं खलु-निश्चयेन जीवन्तं = प्राणयुक्तं द्रक्ष्यामि-प्रेक्षिप्ये, इत्येवम्, 'अपहतमनःसंकल्पा'-अपहतो-मलिनीभूतो मनःसंकल्पो-योग्याऽयोग्य विचारो यस्याः सा तथा, यावत्करणात्-करयलपल्हत्थियमुही, अट्टज्झाणोवगया, ओमंथियणयणवयणकमला, दीणविवनवयणा, मणीमाणसिएणं दुक्खेणं अभिभूया' एतेपां सङग्रहः । करतलपर्यस्तितमुखी, आतध्यानोपगता, अवमथितनयनवदनकमला, दीनविवर्णवदना, मनोमानसिकेन दुःखेन अभिभूता, इतिच्छायाः, 'करउनपर दृढ संकल्प होगया तब वे फलितसमान अवस्थाको प्राप्त हुए याने वृक्षके फलके समान फलरूप बन गये । ___ अब महारानी कालीके विचारका स्वरूप कहते हैं-' एवं खल' इत्यादि । मेरा पुत्र कालकुमार तीन२ हजार हाथी घोडे रथ और तीन कोटि सेनाके साथ संग्राममें गया है। मेरे मनमें इस बातका संशय आ रहा है कि वह युद्ध में शत्रुओं पर विजय पावेगा अथवा नहीं ? वह जीवित रहेगा या नहीं ? । शत्रु उससे पराजित होंगे या नहीं। में अपने लाल कालकुमारको जीवितावस्थामें देखूगी या नहीं ? । इस प्रकारके अनेक संशयात्मक विचार करने लगि । ऐसे कर्तव्याकर्तव्यके આતમાં જ્યારે તેના ઉપર દઢ સંક૯પ થઈ ગયે ત્યારે તે “ફલિત' જેવી અવસ્થાને પ્રાપ્ત થાય છે અર્થાત્ વૃક્ષના ફળની જેમ ફલરૂપ થઈ ગયા वे भाel seीना वया२ (४६५)न २१३५४ छ-"एवं खल' त्याहि. મારો પુત્ર કાલ કુમાર ત્રણ ત્રણ હજાર હાથી ઘોડા રથ તથા ત્રણ કરોડ સેનાની સાથે સંગ્રામમાં ગયે છે મારા મનમાં આ વાતને સશય આવે છે કે તે યુદ્ધમાં શત્રુઓ ઉપર વિર્ય મળવશે કે નહિ તે જીવિત રહેશે કે નહિ? તેનાથી શત્રુ પરાજય પામશે કે નહિ ? હું મારા લાલ કાલકુમારને જીવિત અવરથામાં જોઈશ કે નહિ ? આ પ્રકારના અનેક સંશયાત્મક વિચાર કરવા લાગી એવા કર્તવ્ય અકર્તવ્યના
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy