SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका अ. १ सङ्ग्रामवर्णनम् 'रथमुशलं चेति-मुशलेन सहितो रथस्तस्मात् निस्सरन्मुशलो धावमानो जनसमुदाय यत्र विनाशयति स सामो 'रथमुशल' इति निगद्यते ॥ १२ ॥ तत्र कुणिकेन सह कालः स्ववलसमन्वितः स्थमुशलसङ्ग्राममुपयातः, इत्याशयकं सूत्रमाह-'तएणं से काले' इत्यादि । । ___मूलम्-तएणं से काले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं, तिहिं रहसहस्सेहि, तिहिं आससहस्सेहि, तिहिं मणुयकोडीहि गरुडवूहे एकारसमेणं खंडेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए ॥ १३ ॥ छाया-ततः खलु स कालः कुमारः अन्यदा कदाचित् त्रिभिर्दन्तिसहस्रः त्रिभी रथसहस्रः, त्रिभिरश्वसहस्रः त्रिभिर्मनुजकोटिभिः गरुडव्यूहे एकादशेन खण्डेन कूणिकेन राज्ञा साई रथमुशलं सग्रामम् उपयातः ॥ १३ ।। टीका-'तएणं से' इत्यादि-ततः सङ्ग्रामनिर्णयानन्तरं सा=असौ प्रथमः काला कालकुमारः अन्यदा-अन्यस्मिन् कदाचित् कस्मिंश्चित् समये त्रिभिः त्रिसंख्यकैः, दन्तिनां हस्तिनां सहस्राणि-दन्तिसहस्राणि तैस्तथा, त्रिभी रथसहस्रः, त्रिभिरश्वसहस्रैः, त्रिभिर्मनुजकोटिभिः सह गरुडव्यूहे एकादशेन खण्डेन वेदना होती है उस संग्रामको ‘महाशिलाकंटक' कहते हैं। 'रथमुशल'-मुशलयुक्त रथको 'रथमुशल' कहते हैं, अर्थात्रथसे- निकलकर मुशल बहुत वेगसे दौडकर शत्रुपक्षका विनाश(संहार) करता है उस संग्रामको 'रथमुशल' कहते हैं । ॥ १२ ॥ वहाँ कूणिकके साथ कालकुमार अपनी सेना लेकर रथमुशल संग्राममें उपस्थित हुए, इस आशयका सूत्र कहते हैं-'तएणं से काले' इत्यादि । संग्रामके निश्चित होजानेके पश्चात् वह कालकुमार नियत રથમુશલ–મુશલયુક્ત રથને “રથમુશલ” કહે છે. અર્થાત રથમાંથી નીકળી મુશલ બહુ વેગથી દેડીને શત્રુપક્ષને વિનાશ (સંહાર) કરે છે. એ સંગ્રામને “२यभुशल" डे छे (१२) ત્યાં કણિકની સાથે કાલકુમાર પિતાની સેના લઈને રથમશલ સ ગ્રામમાં ઉપસ્થિત यया मा माशयतु सूत्र ४ छ तएणं से काले' इत्यादि સંગ્રામનેં નિશ્ચય થઈ ગયા પછી તે કાલકુમાર નિશ્ચિત વખતે ત્રણ ત્રણ હજાર
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy