SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ - ३७४ मिरयांवलिका देवे गुरौ धर्मपथे च भक्तिर्येषां सदाचाररुचिहि नित्यम् । ते श्रावका धर्मपरायणाश्च सुश्राविकाः सन्तिगृहे गृहेऽत्र ॥११॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दक-श्री शाहूछन्त्रपति कोल्हापुर राजपदत्त-'जैनशास्त्राचार्यभपद भूषित-कोल्हापुरराज गुरु-बालब्रह्मचारि-जैनाचार्य जैनधर्म दिवाकर-पूज्यश्री-घासीलाल अतिविरचिता श्री निरयावलिकादि पञ्चमूत्राणां सुन्दरपोधिनी टीका समाप्ता । __इस नगरके घर घरमें देव, गुरू और धर्ममें सर्वदा श्रद्रा रूचि रखनेवाले तथा सदाचारसे युक्त एवं धर्मपरायण श्रावक और श्राविकाएं विद्यमान है । ॥ ११ ॥ इति श्री निरयावलिका आदि पांच सूत्रोंकी सुन्दरयोधिनी टीकाका हिन्दी अनुवाद समाप्त । જેમની દેવ, ગુરૂ તથા ધર્મમા હમેશા ભકિત છે તથા સદાચારમાં રૂચી છે એવા શ્રાવક અને શ્રાવિકાઓ આ નગરમાં ઘેરઘે વિદ્યમાન છે. (૧૧) ઈતિ નિરયાવલિકા આદિ પાચ સૂત્રેની સુન્દરધિની ટીકાને शुराती मनुवाई समाप्त मद्गलं भगवान वीरो मगलं गौतमः प्रभुः। मुधर्मा मगल जम्बुजैनधर्मश्च मङ्गलम् ॥
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy