SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३६८ ... ... निरयावलिकाम्रो ___ काप्ठगव्या काप्ठं स्थूलमायतमेव तद्रूपा शय्या, केशलोचः स्वपरहस्तेन केशोपाटनम् । ब्रह्मचर्यवासः-ब्रह्मचर्य विषयसुखत्यागे वसनं ब्रह्मचर्यवासः । परगृहप्रवेश भिक्षाद्यर्थमन्यगृहप्रवेशः । पिण्ड पातः भिक्षाग्रहणम् । लब्धापलब्धःलाभालामः । उच्चावचाः-उच्चाश्च अवचाश्च उच्चावचा: अनुकूलप्रतिकूलाः ग्रामकण्टकाः-ग्रामः इन्द्रियसमूहस्तस्य कण्टका इव कण्टकाः इन्द्रियवर्गानुकूलपतिकूलशब्दादिपु मुखदुःखोत्पादकत्वेन मुक्तिमार्ग प्रति विघ्नहेतुत्वादेपां कण्टकत्वं व्यक्तम् । उच्चावचा ग्रामकण्टका अध्यास्यन्ते तम् अर्थ-मोक्षप्राप्तिरूपम् आराधयिष्यति । सेत्स्यति सकलकार्यकारितया सिद्धो भविष्यति । भोत्स्यते-विमलकेवलालोकेन सकललोकालोकं ज्ञास्यति । यावच्छन्देन-'मुचिहिइ परिणिव्वाहिइ' इत्यनयोः सङ्ग्रहः, तथाहि-मोक्ष्यते-सर्वकर्मभ्यो मुक्तो भविष्यति । परिनिर्वास्यति समस्तकर्मकृतविकाररहितत्वेन स्वस्थो भविष्यति । सर्वदुःखानासमस्तक्लेशानाम् अन्त-नागं करिष्यति अन्यावाध मुखभाग् भविष्यतीत्यर्थः । हे जम्बुः ! एवम् उक्तप्रकारेण श्रमणेन भगवता महावीरेण यावसिद्धिगतिनामधेयं स्थानं संप्राप्तेन यावद् निक्षेपका समाप्तिसूचको वाक्यप्रबन्धः ॥३॥ इति प्रथममध्ययनं समाप्तम् ॥ १ ॥ और अलाभ, और उच्चवचग्रामकण्टक-इन्द्रियों के अनुकूल प्रतिकूल शब्द आदिको सहन करना, आदि मर्यादा, चलते हैं; उस मोक्षरूप अर्थकी आराधना करेगा। और सकल कार्योंको सिद्ध करके अन्तिम उच्चास निःश्वासोंसे सिद्ध होगा। निर्मल केवलज्ञानसे रुकल लोकालोकको जानेगा और साकोसे मुक्त होगा, और सकल-कर्मविकाररहित होकर शीतलीभूत होगा और सम्पूर्ण दुःखोंका अन्त करके अव्याबाध सुखको प्राप्त करेगा। श्री सुधर्मा स्वामी कहते हैं हे जम्बू ! श्रमण भगवान महावीरने वृष्णिदशाके प्रथम अध्ययनका भाव इस प्रकार कहा है ।। ३ ॥ दृष्णिदशाका प्रथम अध्ययन समाप्त हुआ. रसास, अन उच्चावचग्रामकण्टक-न्दियोन मनु शो माह सहन ४२वा माह મર્યાદામા ચલે છે, તે મોક્ષરૂપ અર્થની આરાધના કરશે. અને સકલ કાર્ય સિદ્ધ કરી છેદલા ઉછવાસ નિઃશ્વાસે પછી સિદ્ધ થશે નિર્મળ કેવળજ્ઞાનથી તમામ લેક અલૈકને જાહેશે અને સર્વ કર્મથી મુક્ત થશે અને સકળ કર્મ વિકાર રહિત થઈને શીતલીભૂત (શાન) થશે અને સંપૂર્ણ દુઃખને અત લાબીને અવ્યાબાધ સુખને પ્રાપ્ત કરશે.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy