SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३६६ ....... . " ५ निरयावलिकामूत्रे वर्षे उनाते नगरे विशुद्धपितृवंशे राजकुले पुत्रतया प्रत्यायास्यति । ततः खलु स उन्मुक्तवालमावः विज्ञातपरिणतमात्रः यौवनक्रमनुप्राप्तः तथारूपाणां स्थविराणामन्ति के केवलबोधि बुवा अगाराद् अनगारतां प्रव्रजिष्यति । स खल तत्राऽनगारो भविष्यति, ईर्यासमितो यावद् गुप्तब्रह्मचारी । स खलु तत्र बहूनि चतुर्थपष्टाष्टमदशमद्वादशै मासा मामक्षपणैः विचित्रैः तपाकर्मभिरात्मानं भावयन् वहनि वर्षाणि श्रामण्यपर्यायं पालयिष्यति, पालयित्वा मासिक्या संलेखनया आत्मानं जोपयिष्यति, जोषयित्वा षष्टिं भक्तानि अनशनेन छेत्स्यति । यस्यार्थं क्रियते नग्नभावो, मुण्ड भावः, अस्नानको, यावद् अदन्तवर्णकः, भगवान कहते हैं हे वरदत्त ! यह निषध देव इसी जम्बूद्वीप नामक हीपके अन्दर महाविदेह क्षेत्रके उन्नात नगरमें विशुद्ध पितृवंशवाले राजकुलमें पुत्ररूपसे उत्पन्न होगा। उसके बाद बाल्यकाल बीतनेपर, सुप्त दसो अंगोके जागनेपर वह युवाऽवस्था को प्राप्त होगा, और तथारूप स्थविरोंके समीप शुद्ध सम्यक्त्वको प्राप्तकर अगारसे अनगार होगा। वह अनगार वहा ईर्यासमिति आदिसे युक्त हो यावत् गुप्तब्रह्मचारी होगा। वह वहां बद्दुतसे चतुर्थं पष्ठ अष्टम दशम द्वादश मासाई मास क्षपणरूप विचित्रतपसे आत्माको भावित करता हुआ बहुत वर्षों तक श्रामण्यपर्यायका पालन करेगा। यादमें मासिकी संलेखनासे आत्माको सेवित कर साठ भक्तोको अनशनसे छेदित करेगा। जिम मोक्ष प्राप्तिके लिये अनगार, नग्नत्व-परिमितवस्त्रधारित्व मुण्डभावद्रव्य भावसे लगवानं हे छ. હે વરદત્ત ! આ નિપથ આજ જમ્બુદ્વીપ નામે દ્વીપની અંદર મહાવિદેહ ક્ષેત્રના ઉન્નત નગરમાં વિશુદ્ધ પિતૃવંશવાળા રાજકુળમાં પુત્રરૂપે જન્મશે, ત્યાર પછી બાલ્યકાળ વીતી ગયા પછી સુતેલા દશેય અગોની જાગૃતિ થતા તે યુવાવસ્થાને પ્રાપ્ત થશે અને તથા૫ વિરે પાસે શુદ્ધ સમ્યકત્વને પ્રાપ્ત કરી પગારમાંથી અનગાર થશે તે અનગાર ત્યા ઈસમિતિ આદિથી યુકત થઈ ચાવત્ ગુપ્તબ્રહ્મચારી થશે તે ત્યાં ઘણુ ચતુર્વ, વિષ્ઠ, અષ્ટમ, દશમ, દ્વાદશ, માસાઈ, માસ, ક્ષપણરૂપ વિચિત્ર તપથી–આત્માને ભાવિત કરતા ઘણાં વર્ષ સુધી દીક્ષાપર્યાયનું પાલન કરશે, પછી માસિકી સંલેખનાથી આત્માને સેવિત કરી અનશનથી સાઠ ભકતનું છેદન કરશે ने भाक्षप्राति भाटे मना२ नग्नत्व परिमित आधारि१; मुंडभाव-द्रव्य माथी
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy