SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सुन्दरवोधिनी टीका वर्ग ५ अ. १ निपधकुमारवर्णनम् -३४७ " सम्प्राप्तः अभिरामः=शोभा यत्र स तथा अनेकप्रकारकत रुस्तव कस्तम्वलतावल्लीसम्प्राप्तच्छत्रिः, हंस- -मृग-मयूर- - क्रौञ्च- सारस- चक्रवाकमदनशाला कोकिलकुलोपपेतः हंसाः=प्रसिद्धाः, मृगाः हरिणाः, मयूराः क्रौञ्चाः, सारसाः, चक्रवाकाः, मदनशाला:=सारिकाविशेषाः, कोकिलाच, तेषां यत् कुलं=समूहस्तेन उपपेतः= युक्तः । अनेकनटकटकविवरावझरमपातप्राग्भार शिखरप्रचुर : - अनेकानि तटानि = तीराणि कटकाः = गण्डशैलाः पर्वतात्संत्रुट्य- पतिता महापापाणाः, विवराणि= छिद्राणि, अवझराः = निर्झर विशेषाः, प्रपाताः =भृगवः = गर्त्तरूपाणि निर्झरणजलपतनस्थानानि, प्रारमारा : = ई पदावनताः पर्वतप्रदेशाः शिखराणि श्रृङ्गाणि एतानि प्रचुराणि यत्र स तथा अप्सरोगणदेवसंघचारण विद्याधर मिथुन संनिचीर्ण:-अप्सरसां गणः=समूहः, देवसङ्घ := देवसमूहः चारणाः =जङ्घाचारणादयः साधुविशेषाः, विद्याधरमिथुनानि, तैः संनिचीर्णः अधिष्ठितः, नित्यक्षणकः - नित्यम् = अनवरतं क्षण पत्र क्षणकः = उत्सवो यत्र सः, केपामयं गिरि: 2 इत्याह- दशार्हवरवीरपुरुपत्रैलोक्यवलबतां दशा:=समुद्रविजयादयो दश दशाहीः तेषु वराः श्रेष्ठाः, वीरपुरुषाच ते, त्रैलोक्ये लोकत्रये बलवन्तश्च अतुल बलशालिनेमिनाथयुक्तत्वात्, ये ते तथा तेषाम् । शेषं सुगमम् ॥ १ ॥ 3 मूलम् - तेणं कालेणं २ अरहा अरिनेमी आदिकरे दसधई वण्णओ जाव समोसारिए, परिसा निग्गया। तरणं से देवका सुनाया । अनन्तर समय बीतने पर रेवती के गर्भ से एक कुमार पैदा हुआ, जिसका नाम निबंध रखा गया । वह कुमार बडा होकर महाचलके समान बहत्तर कलाओं में प्रवीण हो गया । पचास राजकन्याओंके साथ एक दिनमें उसका विवाह हुआ तथा उसको पचास-पचास दहेज मिला । अनन्तर पूर्वजन्म उपार्जित पुण्य से मिले हुए पाँच इन्द्रियोंके सुखोंका अनुभव करता हुआ अपने महलमें उत्सव आदिके साथ रहने लगा || १ ॥ સ ભળવ્યુ પછી સમય વીતતા રેવતીના ગર્ભોથી એક કુરના જન્મ થયે, જેનુ નામ નિષધ રાખવામાં આવ્યુ તે કુમાર મેટ થતા મહાબલના જેવા ખાતર કળાઓમા પ્રવીણ થઈ ગયા પંચાલ રાજકન્યાઓની સાથે એક દિવસમા તેના લગ્ન થયા અને પચાસ પચાસ દહેજ ૨ ન્યા પછી પૂર્વજન્મ ઉપાર્જિત પુણ્યથી મળેલા પાચે ઇન્દ્રિયાના સુખાના અનુભવ કરતા તે પોતાના મહેસમા આનંદ ઉત્સવમાં રહેવા લાગ્યા (૧)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy