SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ५ अ. १ निषधकुमारवर्णनम् ३४५ तत खलु नन्दनवनै उद्याने सुरप्रियस्य यमस्य यक्षायतनमभवत्, चिरातीतं, यावद् बहुजन आगम्य अचयति सुरप्रियं यमायतनम् । तत् खलु सुरप्रियं यक्षायतनम् एकेन महता वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तम् यथा पूर्णभद्रो यावत् शिलापट्टकः । तत्रः खलु द्वारावत्यां नगर्यां कृष्णो नाम वासुदेवो राजाऽभवत् यावत् प्रशासद् विहरति । स खलु तत्र समुद्रविजयप्रमुखानां दशानां दशाहाणां, बलदेवप्रमुखानां पञ्चानां महावीराणाम् . उग्रसेनप्रमुखानां पोडशानां राजसहस्राणां, प्रद्युम्नप्रमुखानाम् अध्युष्टानां (सार्द्धतृतीयानां ) कुमारकोटीनां, शाम्बपमुखानां षष्टयाः दुर्दान्तसहस्राणं, वीरसेनप्रमुखानामेकविंशत्याः वीरसहसाणा, महासेनममुखानां षट्पञ्चाशतो बलवत्सहस्राणां, रुक्मिणीममुखानां पोडशानां देवीसाहस्रीणाम् , अनङ्गसेनाप्रमुखानामनेकासां गणिकासाहस्रीणाम् , यावत् दर्शनीय था। उस नन्दनवन उद्यानमें सुरप्रिय-यक्षका यक्षा. यतन बहुत प्राचीन था और लोक उसे मानते थे । वह सुरप्रिय यक्षायतन चारों तरफसे एक बडा वनषण्डसे घिरा हुजा था। जैसा पूर्णभद्र उद्यान था। उसमें अशोक वृक्षके नीचे एक शिला पट्टक था। उस द्वारावती नगरीमें कृष्ण वासुदेव राजो थे, जो उस नगरोका यावत् शासन करते हुए विचरते थे। वह कृष्ण वासुदेव समुद्रविजय प्रमुख दश दशा)के बलदेव प्रमुख पाच महावीरोंके, उग्रसेन प्रमुख सोलह हजार राजाओंके, प्रद्युम्न प्रमुख साढे तीन करोड कुमारोंके, शाम्ब प्रमुख साठ हजार दुर्दान्त शरोंके, वीरलेन प्रमुग्व एक्कीस हजार वीरोंके, महालेन प्रमुख छप्पन हजार घलवानोंके, रूक्मिणी प्रमुख सोहल हजार देवियोके तथा अनङ्गसेना प्रमुख યક્ષા યક્ષાયતન બહુ પ્રાચીન હતુ અને લેકે તેને માનતા હતા તે સુરપ્રિય યક્ષાયતની ચારે તરફથી એક મેટા વનષડથી ઘેરાયેલું હતું કે જેવું પૂર્ણભદ્ર ઉદ્યાન હતું. તેમાં અશોકવૃક્ષની નીચે એક શિલાપટ્ટક હતુ તે દ્વારાવતી નગરીમા કૃષ્ણ વાસુદેવ નામે રાજા હતા જે તે નગરીમાં રાજ્ય કરતા વિચારતા હતા તે કૃષ્ણ વાસુદેવ સમુદ્રવિજય પ્રમુખ દશ દશોંના, બલદેવ પ્રમુખ પાચ મહાવીરના, ઉગ્રસેન પ્રમુખ સોળ હજાર રાજાઓના પ્રવ્રુ પ્રમુખ સાડા ત્રણ કરોડ કુમારોના, સા પ્રમુખ સાઠ હજાર દુન્ત શૂથ્વીરાના, વીરસેન પ્રમુખ એકવીશ હજાર વીરેના, મહાસેના પ્રમુખ છપન હજાર બલવાના, રુકિમણી પ્રમુખ સોળ હજાર દેવીઓના તથા અન ગ સેને પ્રમુખ અનેક હજાર ४४
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy