SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ - - - xxxhiry F मिरयत्नलिकामत्र खलं गोयमा ! सिरीए देवीए एसा दिव्वा देविडी लद्धा पत्ता। ठिई एगं पलिओवसं । सिरी णं भंते ! देवी जाव कहिं गच्छिहिइ ? महाविदेहे वासे सिज्झिहिइ । एवं खलु जंबू ! निस्ववओ । एवं सेसाणं वि नवण्हं भाणियवं, सरिसनामा विमाणा, सोहम्से कप्पे, पुवभवे नयरचेइयपियमाईणं अपणो य नामादी जहा संगहणीए; सव्वा पासस्स अंतिए निक्खंता। ताओ पुप्फचूलाणं सिस्सिणियाओ सरीरवाओसियाओ सद्याओ अगंतरं चई चइत्ता महाविदेहे वासें सिंज्झिहिइ ॥२॥ ॥ पुप्फचुलिया णामं चतुत्थवग्गो सम्मत्तो ॥ ४ ॥ छाया-ततः खलु स मुदर्शनो गाथापतिः भूतां दारिकां लातां यावद् विपिनगरीरां पुरुपसह वाहिनीं शिविकां दूरोहयति, दोह्य मित्रज्ञाति० यावद् रवेण राजगृहनगरं मव्यमध्येन तत्रैव गुणगिलं चैत्यं तोवोपागतः, छत्राटीन तीथकरातिशयान् पश्यति, दृष्ट्वा गिविकां स्थापयति, स्थापयित्वा भूतां दारिकां गिविकातः प्रत्यवरोहयति । ततः खलु तां भूतां दारिका 'तएणं से' इत्यादि-. उसके बाद उस सुदर्शन गाथापतिने स्नान की हुई तथा सभी अलङ्कारोसे अलङ्कृत उस भूतां दारिकाको गिविकामें बैठाया। अनन्तर वह अपने सभी मित्र ज्ञाति स्वनन बन्धुओंके साथ मेरी आदि बाजोंकी ध्वनिस दिशाको मुग्वरित करता हुआ राजगृह नगरीके वीचोबीचसे होता हुआ गुणशिलक चैत्यके पास पहुँचा। वहा उसने तीर्थकरीके अतिशयको देखा और शिविकाको ठहराया। तथा भूता 'तएणं से' त्यादि ત્યાર પછી તે સુદર્શન ગાથપતિએ ભૂતા દારિક કે જે સ્નાન કરીને તથા તમામ અલકારોથી વિભૂષિત હતી તેને તે શિબિકામા બેસાડી. પછી તે પિતાના સર્વે મિત્ર, જ્ઞાતિ, વજન બધુઓની સાથે ભેરી, શરણાઈ આદી વાજાંઓના વિનિથી દિશાઓને મુખરત કરતા રાજગૃહ નગરીની વચોવચ થઈને આવતા, ગુણશિલક ચીત્યની પાસે પહેચ્યા. ત્યાં તે ૫ લખીને શેકાધી? તથા ભૂત દારિકા શિબિકેમાથી’નચે ઉતરી ત્યારે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy