SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ४ अ. १ श्रीदेवीवर्णनम् अथ पुष्पचूलिकाख्यश्चतुर्थो वर्गः ॥ ४ ॥ मूलम् - जइणं भंते ! समणेणं भगवया उक्खेवओ जाव दस अज्झयणा पण्णत्ता । तं जहा - “सिरि-हिरि - घिs - कित्तीओ, बुद्धी लच्छी य होड़ वोधव्वा । इलादेवी सुरादेवी, रसदेवी गंधदेवी य ॥ १ ॥” जइणं भंते! समणेणं भगवया जाव संपत्तेणं उवंगाणं चउत्थस्स वग्गस्स पुप्फचूलाणं दस अज्झयणा पण्णत्ता । पढमस्स णं भंते! उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामी दत्तः चन्दनायाम्, शिवो मिथिलायां वलो हस्तिनापुरे नगरे, अनादृतः काकन्द्यां चैत्यानि यथा संग्रहण्याम् ॥ १ ॥ 5 ॥ इति पुष्पितायां सप्तमाष्टमनत्र म दशमान्यध्ययनानि समाप्तानि ॥ ७ । ८ । ९ । १० ॥ ३२३ ॥ इति तृतियो वर्गः समाप्तः ॥ 'टीका- ' एवं ' इत्यादि - व्याख्या स्पष्टा ॥ २ ॥ पुष्पिताख्यस्तृतीयो वर्गः समाप्तः ॥ ३ ॥ " 6 अनादृत विमानोंका नाम है ! ' दत्त' अपने पूर्व जन्म में चन्दना नगरीमें, ' काकन्दीमें 'शिव' मिथिला में, हस्तिनापुर में, बल' जन्मे थे संग्रहणी गाधाके अनुसार उद्यान जानना चाहिये । ॥ ७ ॥ ८ ॥ ९ ॥ १० ॥ पुष्पिताका सातवा, आठवा, नवमा, और दसवा अध्ययन समाप्त हुआ । T पुष्पिता नामका तृतिय वर्ग समाप्त हुआ || ३ ॥ छे. દત્ત પેાતાના પૂર્વજન્મમા દેવાના નામના જેવાજ તેમના વિમાનના નામ ચન્દના નગરીમા, શિવ મિથિલામાં, ખલ હસ્તિનાપુરમા અનાધૃત કાકન્દીમા જન્મ્યા હતાં સંગ્રહણી ગાથા અનુસાર ઉદ્યાન જાણી લેવાં જોઈએ ! ૭ ૮ | ૯ ૫ ૧૦ ॥ પુષ્પિતાનું સાતમુ—આઠમુ —નવસુ —દશમ્ અધ્યયન સમાપ્ત, - પુષ્પિતા નામે તૃતીય વર્ગ સમાપ્ત.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy