SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ -३१४ निरयावलिकासूत्रे अन्तं करिष्यति । एवं खलु जम्बू । श्रमणेन यावत् सम्प्राप्तेन चतुर्थस्याध्य यस्य अयमर्थ: प्रज्ञप्तः ॥ ९ ॥ ॥ पुष्पितायां चतुर्थमध्ययनं समाप्तम् ॥ ४ ॥ टीका- 'तणं ताओ' इत्यादि - व्याख्या निगदसिद्धा ॥ ९ ॥ पञ्चममध्ययनम् मूलम् - जइणं भंते ! समणेणं भगवया उक्खेवओ० । एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे गुणसिलए चेइए, सेणियराया, सामी समोसरिए, परिसा निग्गया । तेणं कालेणं २ पुष्णभद्द देवे सोहम्मे कप्पे पुण्णभ दे विमाणे सभाए सुहम्माए पुण्णभद्दंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसविहं नहविहिं उवदंसित्ता जामेव दिसिं पाउ भूए तामेव दिसिं पडिगए । कूडागारसाला ० पुग्वभवपुच्छा । एवं गोयमा ! तेणं कालेणं २ sta जंम्बूदीवे दीवे भारहे वासे मणिवइया नामं नयरी होत्था रिद्ध०, चंदो राया, ताराइण्णे चेइए । तत्थणं मणिasure नय पुण्णभदे नाम गाहावई परिवस अड्ढे | तेणं कालेणं २ थेरा भगवंतो जातिसंपण्णा जाव जीवियास भगवान कहते हैं - हे गौतम ! महाविदेह क्षेत्र में उत्पन्न होकर यावत् सिद्ध होगा, और सब दुःखोंका अन्त करेगा । सुर्मा स्वामी कहते हैं - हे जम्बू ! इस प्रकार श्रमण भगवान महावीर ने पुष्पिताके चतुर्थ अध्ययन के भावोंका निरूपण किया है ॥ ९ ॥ । पुष्पिताका चौथा अध्ययन समाप्त हुआ 1 ભગવાન કહે છે :હે ગૌતમ ! મહા વિદેહક્ષેત્રમા ઉત્પન્ન થઈને તે સિદ્ધ થશે અને તમામ દુઃખોના અંત કરશે, સુધર્મા સ્વામી કહે છે હે જમ્મૂ! આ પ્રકારે શ્રમણ ભગવાન મહાવીરે પુષ્પિતાના ત્રંતુ અધ્યયનના ભાવાનું નિરૂપણું કર્યું છે (૯) પુષ્પિતાનું ચેાથુ અધ્યયન સમાપ્ત, {" j
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy