SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनी टीका वर्ग ३ अ. ४ वहुपुत्रिकादेवीवर्णनम् माणियदेवत्ताए उववन्ना। तत्थणं अत्थेगइयाणं देवाणं दोसागरोवमाइं ठिई पण्णत्ता, तत्थ णं सोमस्स वि देवस्त दोसागरोवमाइं ठिई पण्णत्ता । से णं भंते ! सोमे देवे ताओ देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गच्छिहिइ ? कहिं उववजिहिइ ? गोयमा ! महाविदेहे वासे जाव अंतं काहिइ । एवं खल्लु जंबू ! समणेणं जाव संपत्तेणं चउत्थस्स अज्जयणस्स अयमढे पण्णत्ते ॥ ९ ॥ ॥ पुफियाए चउत्थं अज्झयणं संमत्तं ॥ ४ ॥ छाया-ततः खलु ताः सुव्रता आर्या अन्यदा कदाचित् पूर्वानुपूर्वी यावद् विहरन्ति । ततः खलु सा सोमा ब्राह्मणी अस्याः कथाया लब्धार्था सती हृष्टतुष्टा० स्नाता नथैव निर्गता यावद् वन्दते नमस्यति, वन्दित्वा नमस्यित्वा धर्म श्रुत्वा यावद् नवरं राष्ट्रकूटमापृच्छामि, यथासुखम् । ततः 'तएणं ताओ' इत्यादि उसके बाद वह सुव्रता आर्या किसी समय पूर्वानुपूर्वी विचरती हुई फिर विभेल सनिवेशमें आएगी और वसतिकी आज्ञा लेकर वहा तप संयमसे आत्मको भावित करती हुई रहेगी। बाद वह सोमा ब्राह्मणी उन आर्याओंके आनेका समाचार पाकर हृष्ट तुष्ट हृदय हो स्नान कर तथा सभी अलङ्कारोंसे विभूषित हो पूर्ववत् उन आर्याओंके पास जाकर यावत् वन्दन और नमस्कार करेगी । वन्दन नमस्कार करके धर्म सुनकर उस आर्यासे 'तएणं ताओ' त्याह ત્યાર પછી તે સુવ્રતા આર્યાઓ કોઈ સમયે પૂર્વનુ પૂવી વિચરણ કરતા કરતાં પાછી બિભેલ સન્નિવેશમાં આવશે અને વસ્તીની આજ્ઞા લઈ ત્યા તપસ યમથી આત્માને ભાવિત કરતી રહેશે ત્યાર પછી તે મા બ્રાહ્મણે તે આર્યાઓના આવવાના સમાચાર મળતા હષ્ટ તુષ્ટ હદયથી સ્નાન કરી તથા ઘરેણાં આભૂષણથી વિભૂષિત થઈ અગાઉની જેમ તે આયઓની પાસે જઈને વદન નમસ્કાર કરશે અને વદન નમસ્કાર
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy