SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ३०३ सुन्दरबोधिनी टीको वर्ग ३ अ. ४ वहुपुत्रिकादेवीवर्णनम् विचित्तं जाव केवलिपण्णत्तं धम्म परिकहेइ । तएणं सा सोमा माहणी तासिं अज्जाणं अंतिए धम्मं सोचा निसम्म हट्टतुट्टा जाव हियया ताओ अज्जाओ वंदइ नमसइ, बंदित्ता नमंसित्ता एवं वयासी सदहामि णं अज्जाओ ! निग्गथं पावयणं जाव अब्भुट्रेमि णं अज्जाओ जाव से जहेयं तुम्भे वयह, जं नवरं अज्जाओ ! स्टुकडं आपुच्छामि । तएणं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पञ्चयामि । अहासुहं देवाणुपिए ! मा पडिबंधं । तएणं सा सेामा माहणी ताओ अज्जाओ वंदइ नमसइ, वंदित्ता नमंसित्ता पडिविसज्जेइ ॥७॥ छाया-ततः खलु तस्याः सोमाया ब्राह्मण्या अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्बजागरिकां जाग्रत्या अयमेतद्पो यावत् समुदपद्यत-एवं खलु अहमेभिर्वहुभिर्दारकैश्च यावद् डिम्भिकाभिश्च अप्येककै उत्तानशयकैश्च यावद् अप्येककैमूत्रयद्भिः दुर्जा तैः दुर्जन्मभिः हतत्रिमहतभाग्यैश्च एकप्रहारपतितः या खलु मूत्रपुरीपत्रमितमुलिप्तोपलिप्ता यावत् परमदुरभिगन्धा नो शक्नोमि राष्ट्रकूटेन सार्द्ध यावद् भुञ्जाना विहर्तुम् । तद् धन्याः खलु 'तएणं तीसे' इत्यादि उसके बाद एक समय पिछली रातमें कुटुम्बजागरणा करती हुई उस सोमा ब्राह्मणीके आत्मामें इस प्रकारका विचार उत्पन्न होगा-किं अहो ! मै मलमूत्र करनेवाले इन बहुतसे अभागे दु:खदायी थोडे २ दिनोमें उत्पन्न होनेवाले, दुर्जन्मा छोटे घडे और नवजात शिशुओंके द्वारा मलभूत्र और वमनसे लिपी-पुती अत्यन्त दुर्गन्धमयी होकर राष्ट्रकूट के साथ सुखका अनुभव नहीं कर पाती है। 'तएणं तीसे' या ત્યાર પછી એક સમય પાછલી રાતે કુટુંબ જાગરણ કરતા તે સેમા બ્રાહ્મણીના મનમાં એ વિચાર ઉત્પન્ન થશે કે અહે ! હુ મળમૂત્ર કરવાવાળા ઘણુ કમનશીબ દુખદાયી થોડા દિવસોમાં જન્મ લેવાવાળા દુર્જન્મા નાના મેટા અને નવા જન્મેલા બાળકેના મળમૂત્ર તથા વમનથી લીપાયેલ, ખરડાયેલ અત્યત દુર્ગન્ધિમયી બની હોવાથી રાષ્ટ્રકૂટની સાથે સુખને અનુભવ લઈ શકતી નથી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy