SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ.४ बहुपुत्रिकादेवीवर्णनम् २९९ नाना प्रकाराः रोगातङ्काः रोगा-चिरघातिनः, ज्वरादयः आतङ्काः सद्योघातिनः, मस्तक शूलादय ! इमां मा खलु-नैव स्पृशन्तु-आश्रयन्तु । नतः खलु सा सोमा ब्राह्मणी राष्ट्रकूटेन सार्द्ध विपुलान् बहून् भोगभोगान्-विषयभोगान् भुञ्जाना संवत्सरे संवत्सरे प्रतिवर्ष युगलं-सन्तानयुग्मं प्रजनयन्ती-प्रमूयमाना पोडशभिः संवत्सरैःवर्षेः द्वात्रिंशद्-द्वयधिकत्रिंशद् दारकरूपान् बालकलक्षणान् अत्र दारिकाश्च दारकाचेत्यथै एकशेषेण दारिका शब्दस्य लोपे रूपशब्देन समासे पुत्रीपुत्ररूपान् इति तदर्थः, प्रजनयति-उत्पादयति । ततः खलु सा सोमा ब्राह्मणी तैः बहुभिः अनेकैः दारकैः पुत्रैः दारकाभिः पुत्रीभिः बहुकालिकीभिः, कुमारैः बहुतरकालिकैः, पुत्रैः, कुमारिकाभिः बहुतरकालिकीभिः पुत्रीभिः, डिम्भैः अल्पकालिकपुत्रैः डिभिकाभिः अल्पकालिकीभिः पुत्रीभिश्च, अप्येक उत्तानशयकैःऊर्ध्वमुखशयनशीलैः, अप्येककैः स्तनितैः चीत्कारशब्दितः, अप्येककैः स्पृहकपादैः-स्पृहन्ति= गमनं वाञ्छन्ति, इति स्पृहकाः पादाचरणा येपामिति ते तथा गमनेच्छुचरणाः, गमनोत्सुकपादा इत्यथः अत्र गमनेच्छायाश्चेतनवृत्तित्वेऽपि पादेष्वारोपात् 'स्थाली पचति' स्थाल्या पच्यते, इत्यादिवत् साधुता वोध्या । उक्तश्चकरण्डकके समान प्राणोंसे अधिक महत्व देकर रक्षा करेगा, और उसको वात पित्त आदि रोग और आतङ्क न स्पर्श कर सकें इस प्रकार सचदा रक्षाकी चेष्टा करता रहेगा। उसके बाद वह सोमा दारिका राष्ट्रकूट के साथ विपुल भोगोंको भोगती हुई प्रत्येक वर्षमें एक २ सन्तान-युगलको जन्म देगी। और वह सोलह वर्षमें बत्तीस बच्चोंकी मा होजायगी बाद उसके वह सामा ब्राह्मणी अपने उन छोटे बडे बच्चे बच्चयोंसे तंग आजायगी। उसके उन बच्चोंमें कोई अल्पकालका जन्मा हुआ बच्चा उत्तान होकर सोता रहेगा, कोई चीत्कार मार कर रोता रहेगा, कोई चलनेकी इच्छा करेगा, कोई દઈને તેની રક્ષા કરશે. તથા તેને વાત પિત્ત આદિ રોગ તથા અતક પણ સ્પર્શન કરી શકે એવી રીતે હમેશાં રક્ષા કરવાની વ્યવસ્થા કરતો રહેશે ત્યાર પછી તે સોમા દારિકા રાષ્ટ્રકૂટની સાથે વિપુલ ભેગોને ભેગવતી દર વરસે એક એક સંતાનના જોડલાને જન્મ દેશે અને તે સેળ વર્ષમાં બત્રીસ બાળક બાળકીઓની મા થઈ જશે. પછી નાના મોટા બાળકેથી તે મા બ્રાહ્મણ ત ગ થઈ જશે તેના એ બરચાઓમાં કઈ થોડાજ કાળમાં જન્મેલા બચ્ચા ઉત્તાન થઈને સુઈ રહેશે, કેઈ રેડ પાડીને રવા લાગશે, કેઈ ચાલવાની ઈચ્છા કરશે, કેઈ બીજાના ફળીયામાં જતું રહેશે, અથવા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy