SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ निरयावलिकामुत्रे २८४ गोयमा ! बहुपुत्तियाए देवीए सा दिव्या देवडी जाव अमि समण्णागया । से केणट्टेणं भंते ! एवं बुच्चइ बहुपुत्तिया देवी २ ? गोयमा वहुपुनिया णं देवी जाहे जाहे सकस्स देविंदस्स देवरणो उवत्थाणियणं करेइ, ताहे २ बहवे दारए य दारियाए य डिंभए य डिंभिडाओ य विउबइ, विउव्वित्ता जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ, उवागच्छित्ता सकस्स देविंदस्स देवरण्णो दिवं देविडिं दिवं देवज्जुई दिव्वं देवाणुभागं उवदंसेइ, से तेणट्टेणं गोयमा । एवं बुच्च बहुपुत्तिया देवी ॥ ५ ॥ - छाया - ततः खलु सा सुभद्रा आर्या अन्यदा कदाचित् बहुजनस्य चेटरूपे संमूच्छिता यावद् अभ्युपपन्ना अभ्यञ्जनं च उद्वर्त्तनं च मासुकपानं च अलक्तकं च कङ्कणानि च अञ्जनं च कर्णकं च चूर्णकं खेलकानि च खज्जल कानि च क्षीरं च पुष्पाणि च गवेपयति, गवेपयित्वा बहुजनस्य दारकान् दारि वा कुमारांश्च कुमारिकाथ डिम्भांश्च डिस्सिकांच अप्येककान् श्रभ्यङ्गयति अध्येक्कान उद्वर्त्तयति, एवम् अप्येककान मायुकपानकेन स्नपयति, अप्येककानां पादौ रञ्जयति, अध्येककानाम् ओष्ठौ रञ्जयति, अप्येककानाम् अक्षिणी अञ्जयति अप्येककानाम् इषुकान् करोति, अध्येक्कानां तिलकान करोति, अध्येककान् दिलिन्दलके करोति, अप्येककानां पक्तीः करोति, अप्येककान् छेद्यान् (छिन्नान् ) करोति, अप्येककान् वर्णकेन समालमते, अध्येककान् चूर्णकेन समालभते, अत्येककेभ्यः खेलकानि ददाति, अप्येककेभ्यः खज्जुलकानि ददाति, अप्येककान क्षीरभोजनं भोजयति, अप्येककानां पुष्पाणि अवमुञ्चति, अप्येककान् पादयोः स्थापयति, अत्येककान् जङ्घयोः करोति, एवं ऊर्कोः, उत्सङ्गे, कटयां, पृष्ठे, उरसि, स्कन्धे, शीर्षे च करतलपुटेन गृहीत्वा हलन्ती २ आगायन्ती २ परिगायन्ती २ पुत्र पिपासां च दुहितृपिपासां च नप्तृकपिपासां च नपूत्रीपि - पासां च प्रत्यनुभवन्ती विहरति । ततः खलु ताः गुत्रता आर्याः सुभद्रामार्यामेवमवादीत्-वयं खलु देवानुमिये ! श्रमण्यो निर्ग्रन्थ्य इर्यासमिता यावद गुरुर्ब्रह्मचारिण्यो नो खलु
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy