SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका, वर्ग ३ अ. ४ बहुपुत्रिका देवीवर्णनम् २८१ टोका- 'एग से भदे' इत्यादि एतस्य व्याख्या निगदसिद्धेति बोध्यम् ||४|| मूलम् - तरणं सा सुभदा अज्जा अन्नया कयाइ बहुजणस्स चेडरूवे संमुच्छिया जाव अज्झोववण्णा असंगणं च उव्वहणं फासुयपाणं च अलत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्गाणि य खजल्लुगाणि य खीरं च पुष्पाणि य गवेसइ, गवेसिता बहुजणस्स दारए वा दारियाए वा कुमारेय कुमारियाए य डिंभए य डिंभियाओ य अप्पेगडयाओ अभंगे, अप्पेगइयाओ उबट्टेइ, एवं अप्पेगइयाओ फासु पाणएणं पहावेइ, अप्पेगइयाणं पाए रयइ, अपेगइयाणं उडे रयइ, अप्पेगइयाणं अच्छीणि अंजेइ, अप्पेगइयाणं उसुए करे, अपेगइयाणं तिलए करेइ, अप्पेगइयाओ दिगिंदलए करे अप्पेगइयाणं पंतियाओ करेइ, अपेगइयाई छिलाई " मच्छर तथा वात पित्त कफ आदि रोग परीषह उपसग कोई नुकसान न पहुँचा सकें तथा मेरी आत्मा परलोक में हित रूप, सुखरूप कुशल रूप और परम्परासे कल्याण रूप रहे । इस लिये मै आपके पास मुण्डित होकर प्रवजित होती हूँ | मैं प्रतिलेखना आदि क्रियाको सीखूँगी । आपकी आज्ञासे संगमकी सब क्रियाको पालूँगी । इस प्रकार वह सार्थवाही देवानन्दा के समान प्रव्रजित हुई और आर्या हो गई तथा पॅचसमिति और तीन गुप्तियोंसे युक्त हो सकल इन्द्रियों का दमन कर वह गुप्तबह्मचारिणी हो गयी ॥ ४ ॥ કફ વગેરે રાગ, પરીષહ, ઉપસર્ગ કાઈ નુકશાન પહેાચાડી ન શકે તથા મારા આત્મા પરલેાકમા દ્વિતરૂપ, સુખરૂપ, કુશલરૂપ તથા પરમ્પરાથી કલ્યાણુરૂપ રહે તે માટે તમારી પાસે મુડિત થઇને પ્રત્રજિત બનુ છુ હુ પ્રતિલેખના આદિ ક્રિયાને શીખીશ આપની આજ્ઞાથી સ યમની શ્રૃંધી ક્રિયાઓનુ પાલન કરીશ આ પ્રકારે તે સાવહી દેવાનન્દાના પેઠે પ્રત્રજિત બની અને આર્યાં યઈ ગઈ તથા પાચ સમિતિ અને ત્રણ ગુપ્તિથી યુક્ત થઇને બધી ઇન્દ્રિએનુ દમન કરીને તે ગુપ્ત બ્રહ્મચારિણી યઇ ગઇ (૪) ૩૬
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy