SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २६८ Frm निरयाबालकामत्र' लपङ्कजसदृशाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशिताः उत्सङ्गः क्रोडः (अङ्क) तत्र निवेशिताः स्थापिताः मन्तः समुल्लापकान-सम्यगुच्चैः शब्दान् मुमधुरान पुनः पुनः भूयो भूयः मम्मण ( मजुल) प्रमणितान-मा मा इति श्रवणरमणीयमापितान् ददनि मातृपभृतिश्रवणाय वितरन्ति तादृशान शब्दान कुर्वन्तीति भागः। अहं-मुभद्रा खलु = निश्रयन अधन्या, अपुण्या-अपवित्रा यद्वा एनस्मिन् जन्मनि पुण्यरहिता, अकृतपुण्या असश्चितमुकता पूर्वजन्मन्यपि अस__ म्यादितदानादिसुम कलापेति तात्पर्यम् , अस्मि , यद् एततः एतन्मव्यात् पूर्वोक्तविशेषणविशिष्टानां पुत्राणां मध्यात् एकमपि सन्तानं न प्राप्तान लब्ध वत्ती, इत्येवं प्रकारेण अपहनमनःसंकल्पा-विनष्टमनोऽभिलपितकामना यावत्' __ शब्देन अधोमुबीत्यादीनां · प्रागुक्तानां सग्रहो बाध्यः, ध्यायति आर्तध्यानं . मैं भाग्यहीन हूँ, पुण्यहीन है और मैने पूर्वजन्ममें कभी पुण्यापार्जन नहीं किया इसी लिये इनौसे सन्तान सम्बन्धी एक भी सुखको न पामकी क्योंकी मुझे एक भी संतान नहीं हुई। इस प्रकार सोच-विचार करती हुई वह अत्यन्त दीन तथा मलीन हो नीचा लुग्न करके आनध्यान करने लगी। उस काल उस समय में ईसिमिति, मापासमिति, एपणासमिति तथा आदान, भाण्ड और अमत्रके निक्षेपणाकी ममिति, और उच्चा प्रस्रवण-लेम-सिद्धाग-परिष्ठापना ममिति, इन समितियोसे तथा मनोगुप्ति, वचोगुप्ति और कायगुप्ति, इन तीनो गुप्तियोंले युक्त, इन्द्रियों को दमन करनेवाली, गुसब्रह्मचारिणी, बहुश्रुता बहुत शास्त्रांका जाननेवाली, और बहुत परिका से मुक्त, सुव्रता नामकी आर्याएँ, २.हीन छु- एयहीन -गने में माधुरयन SM નથી કયું તેથી તે તન ન બધી આ સુખેમાંનુ એક પગ સુખ મેળવી શકી નથી કેમકે મને એક પણ અતાન થયું, “થી આ પ્રકારે સેય વિચાર કરતી તે- અન્ય ન દીન તથા ગલીન થઈ નીચે મુખ કરી આર્તધ્યાન કરવા લાગી , ., तसत समये यास भात, ममिति, पाण। समिति, नया माना અને અસત્રની નિક્ષેપ ગાની સમિતિ તથા ઉ ચારણપ્રન્સ પણ, લીન સિઘાણ પરિડાની સમિતિ આ બધી સમિતિએ થી તથા મથુ, વાગુપ્તિ અને કાચગુપ્તિ અ શુ મુંસૂઓથી યુકત ઈનિ દમન કરવાવાળા, શ્રેષ્ઠ બ્રહ્મચારિણી, બહુશ્રુતા= જવાવાળી અને બહુ પથિી યુકત, સુત્રતા નામની અર્ધાઓ, તીર્થ કપ૪પાણી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy