SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २६६ निरयावलिका सूत्रे जानुकूपराण्येव मात्रा परिकरः क्रोडनिवेशनीयः परकीय-पुत्रादिसहायतासमर्थरूपो यस्याः न तु स्त्रपुत्रलक्षण उत्सङ्गनिवेशनीयः परिकरः, इंति जानुपरमात्रा च अपि अभवत् । ततः तदनन्तरं तस्याः पूर्वोक्तायाः खलु सुभद्रायाः सार्थवाहिकायाः अन्यदा कदाचित् पूर्वरात्रापररात्रकाले रात्रिपूर्वपरभागसमये कुटुम्बजागरिकां जाग्रत्याः कुटुम्बाथै जागरणां कुर्वत्याः अयमेतद्रूपा वक्ष्यमाणलक्षणः ' यावत् ' शब्देन आध्यात्मिकः, चिन्तितः, प्रार्थितः, मनोगतः संकल्पः समुदपद्यत-जातः, आध्यात्मिकादिसंकल्पान्तानां पदानां व्याख्या प्रागेव कृता । मुभद्रायाः संकल्पस्वरूपमाह-' एवं खल्वि' त्यादिना-अहं-सुभद्रा सार्थवाहिका भद्रेण-तन्नामकेन सार्थवाहेन स्वपतिना साई-सह विपुलान् बहुन् भोगभोगान् शब्दादीन् विपयान भुञ्जाना विहरामि, किन्तु नो चैव खलु अहं दारकं-पुत्रं दारिकां-कन्यां वा प्रजनयामि-प्रमये, तत्-तस्मात् हेतोः खलु ताः अम्बिकाः मातरो धन्याः धनं प्रशंसारूपमर्हन्तीति धन्याः कृतार्थाः, यावच्छन्डेन-पुण्याः, करती थी, नकि सन्तान । अथवा यहा " जानुकूपरमात्रा' यह भी छाया होती है । इसका अर्थ होता है-जिसके जानु और कूपर अर्थात् गोदी और हाथ दूसरोंके पुत्रोंके लाड प्यारमें ही समर्थ थे, नकि अपने पुत्रोंके लाड प्यारमें । क्योंकि उसको अपनी कोई सन्तान नहीं थी। उसके बाद एक समय पिछली रातमें कुटुम्बजागरणा करती हुई उस सुभद्रा सार्थवाहीके हृदयमें यह इस प्रकारका आध्यात्मिक, चिन्तत प्रार्थित और मनोगत संकल्प उत्पन्न हुआ कि-मैं भद्रसार्थवाहक साथ अनेक प्रकारके शब्दादि विपुल भोगोंको भोगती हुई विचरण कर रही हूँ। पर आजतक मेरे एक भी सन्तान नहीं हुई । वे माताए ગોઠણ અને કેણુઓ જ પશ કરતી હતી નહિ કે સન્તાન. અથવા અહીં “જાનુપરમાત્રા” એવી પણ છાયા થાય છે–એનો અર્થ એવો થાય છે કે જેના જાનુ અને ફૂપે એટલે ખળે અને હાથ બીજાના પુત્રોને લાડ પ્યારમાંજ સમર્થ હતા; નહિ કે પિતાના પુત્રને લાડ પ્યારમાં. કારણ કે તેને પોતાનું સંતાન નહોતું. ત્યાર પછી એક વખત પાછલી રાત્રિમાં કુટુંબ જાગરણ કરતા તે સુભદ્રા સાથે વાહીના હૃદયમાં આ એક એવા પ્રકારનો આધ્યાત્મિક, ચિંતિત, પ્રાર્થિત, અને મને ગત સંક૯૫ ઉત્પન્ન થયે કે હુ ભદ્ર સાર્થવાહની સાથે અનેક પ્રકારના શબ્દ આદિ વિપુલ ભેગેને ભગવતી વિચરૂં છુ પણ આજ સુધી મને એક પણ સતાન થયુ નથી તે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy