SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ : निरयोलिकामुत्रे छाया - एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये वाराणसी नाम नगरी, आम्रशालवनं चैत्यम् । तत्र खलु वाराणस्यां नगर्यो भद्रो नाम सार्थवाहमवत्, आढोऽपरिभूतः । तस्य खलु भद्रस्य च सुभद्रा नाम मार्या सुकुमारवाणिपादा बन्या अविजनयित्री जानुकूर्परमाता चापि अभवत् । ततः खलु तस्याः सुभद्रायाः सार्थवाहिकायाः अन्यदा कदाचित् पूर्वरात्रापररात्रकाले कुटुम्वनागरिकां जाग्रत्या अयमेतद्वयी यावत् संकल्पः समुदपद्यत एवं ग्खन्छु अहं भद्रेण सार्थवाहेन सार्द्धं विपुलान भोग भोगान खाना हरामि, नो चैत्र खलु अहं दारकं वा दारिकां वा प्रजनयामि, तद् धन्याः खलु ताः अम्बिकाः (मान) यावत् गुलब्धं खलु तासाम् अम्बिकानां (मातृणां ) मनुजजन्मजीवितफल. यांनां मन्ये निजकुक्षिसंभूतकाः स्तनदुग्धलुञ्चकाः मधुरसमुल्लापकाः मञ्जुल (मम्मण) मजल्पिताः स्तनमूलकक्ष देशमागम् अभिसरन्तः प्रस्नुवन्ति । पुनच कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेसिताः ( सन्तः ) ददति समुछ| कान मृमधुरान् पुनः पुनर्मम्मण (मञ्जुल ) ममणितान्, अहं खलु अधन्या अपुण्या अकृतपुण्या ( अस्मि यदहं ) एततः (एतेषां मध्यात्) एकमपि न प्राप्ता । ( एवं) अपहृतमनः - संकल्पा यावत् ध्यायति । तस्मिन् काले २ मुव्रताः खलु आर्याः ईर्यासमिताः, भाषासमिताः, एपणासमिताः, आदानभाण्डामंत्रनिक्षेपणासमिताः, उच्चारस्रवण श्लेष्ममलसिंघा णपरिष्ठापनासमिताः, मनोगुप्तिकाः, बचोगुप्तिकाः कायगुप्तिकाः, गुपेन्द्रियाः, गुप्तबह्मचारिण्यः, बहुश्रुताः, बहुपरिवाराः पूर्वानुपूर्व चरन्त्यः ग्रामानुग्रामं द्रवन्त्यः यत्र वाराणसी नगरी नत्रत्रोपागताः, उपागत्य यथामतिरूपम् अवग्रहम् अत्र गृह्य संयमेन तपसा आत्मानं भावयन्त्यो विहरन्ति || २६४ ततः खलु तासां सुव्रतानामार्याणाम् एकः सङ्घाटको वाराणसीनगर्या उच्चनीचमध्यमानि कुलानि गृहसमुहानस्य भिक्षाचर्या अन् भद्रम्य सार्थवा हस्य ग्रहमनुप्रविष्टः । ततः खलु सुभद्रा मार्थ ॥हिका ता आर्गः एजमानाः पश्यति, दृष्ट्वा हृष्ट यावत् क्षिममेत्र आसनात् अभ्युत्तिष्ठति, अभ्युत्थाय सप्ताष्टपदानि अनुगच्छति, अनुगत्य वन्दते नमस्यति, वन्धित्वा नमस्त्विा विलेन अशनपानखाद्यस्त्राचेन प्रतिलम्भ्य एवमवादीत् एवं खलु अम् आर्गः ! भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान भुञ्जाना विहरामि नो चेत्र खलु अहं दाकं दारिकां वा प्रजनयामि, तद् धन्याः खलु ताः अम्बिकाः ( मातरः )
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy