SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ - सुन्दरबोधिनी टीका वर्ग ३ अ. ४ वहुपुत्रिकादेवीवर्णनम् २६१ टीका-जइणं भने ' इत्यादि-महत्तरिकाभिः प्रधानतमाभिः तुल्यविभत्रादि कुमारिकाणामनतिक्रमणीयवचनाभिः दिशाकुमारिकाभिः, उनरीयेण-उत्तरदिग्भवेन, विग्रहै। शरीरैः, देवकुमाराणाम् देवानां सुराणां कुमाराःबहारकालिकाः पुत्राः तेषाम् । दारकान-बहु कालिकान् वालकान, दारिकाम्बालिकाः, पुत्राः तेषाम् । दारकान् बहु कालिकान् वालकान, दारिकाः बालिकाः, डिम्भान् अल्पकालिकान् वाल कान् , शेपं निगरसिद्धम् ।। ___ एतया 'दिव्या देविडो पुन्छे' त्ति, 'किंणा नद्धा' केन - हेतुनोपार्जिता ? 'किण्णा पत्ता'-केन हेतुना प्राप्ता-वायत्तीकृता ? 'किणा अभिसमनागया' स्वायत्तीकृताऽपि केन हेतुनाऽऽभिमुख्येन सांगन्येन च उपार्जनस्य पश्चाद भोग्यतामुपगतेति ? ॥ १ ॥ गौतम स्वामीने पूछा-- हे भगवन् ! वह विशाल देवऋद्धि उसमें कैसे विलीन हो गयी? भगवानने कहा-- हे गौतम ! जिस प्रकार किसी उत्मव आदिके कारण फैला हुआ जन समूह वर्मा आदि के कारण पर्वत शिग्वरके समान उचा और विशाल घरमें समा जाता है, उसी प्रकार ये देवकुमार और देवकुमारिया आदि देवऋद्धि बहुपुत्रिकाके शरीरमें अन्तर्हिन हो गयीं। गौतमने फिर पूछा-- हे भदन्त ! इस बहुपुत्रिकादेवीको इस प्रकारकी दिव्य देवऋद्धि किस प्रकार मिली ? और किस प्रकार उसको प्राप्त हुई ? और किस पुण्यसे उपभोगमें आई है ? और उन ऋद्वियोंके भोगनेमें कैसे समर्थ हुई ? ॥ १ ॥ जौनमे पूयु - હે ભગવન્! તે વિશાળ દેવઋદ્ધિ તેમા કેવી રીતે વિલીન થઈ ગઈ? *, ત્યારે ભગવાન કહે છે – હે ગૌતમ! જેવી રીતે ઉત્સવ પ્રસંગે એકઠા થયેલે જનસમૂહ વસાદ વગેરેના કારણથી પર્વત શિખરન પિઠે ઊી ચા અને વિશાલ ઘટ માં સમાઈ જાય છે તેજ પ્રકારે આ દેવકુમાર અને દેવકુમારીઓ વગેરે દેવદ્ધિ પુત્રિકાના શરીરમાં અનતિ -थ 5. गौतम ५७यु:43 महन्त मा.वि देवाने माता यि દેવાદ્ધિ કેવી રીતે મલી? અને કેવી રીતે પ્રાપ્ત થઈ અને કેવા પુલથી તેના भी यानी छ ? जात, हिसाने गयामापाशत (1) ८- ८
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy