SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २४६ - , . . . निरयालिफासूत्रे तएणं तस्ल सोमिलमाहणस्त पुव्वरत्तावरत्तकाले एगे देवे जाव एवं वयासी-हंभो सोमिला! पव्वइया । दुप्पव्वइयं ते पढम भणइ, तहेव तुसिणीए संचिट्टइ । देवो दोचंपि तच्चपि वदइ सोमिला ! पव्वइया दुप्पव्वइयं ते। तएणं से सोमिले तेणं देवेणं दोच्चपि तच्चपि एवं वुले समाणे तं देवं एवं वयासी-कहणणं देवाणुप्पिया! मम दुप्पव्वइयं ? । तएणं से देवे सोमिलं माहणं एवं वयासी-एवं खलु देवाणुप्पिया! तुमं पासस्स अरहओ पुरिसादाणीयस्स अंतियं पंचाणुव्वए सत्तसिक्खावए दुबालसविहे सावगधम्मे पडिबन्ने, तएणं तव अण्णया कयाइ असाहदसणेण पुवरत्ता० कुडुव० जाव पुवचि. तियं देवो उच्चारेइ जाव जेणेव असोगवरपायवे तेणेव उवा. गच्छसि, उवागच्छित्ता किढिणसंकाइयं जाव तुसिणीए संचिटुइ । तएणं पुवरत्नावरत्तकाले तव अंतियं पाउन्भवामि हं भो सोमिला! पवइया! दुप्पवइयं ते तह चेव देवो नियवयणं भणइ जाव पंचमदिवसम्मि पच्छावरण्हकालसमयंसि जेणेव उंबरवरपायवे तेणेव उवागए किदिणसंकाइयं ठवेसि, वेइं वड्रेसि, उबलेवणं संमजणं करेसि, करित्ता कटुमुद्दाए मुहं बंधेसि, बंधित्ता तुसिणीए संचिट्टसि, तं चेवं खलु देवाणुप्पिया! तव पवइयं दुप्पवडयं । तएणं से सोमिले तं देवं एवं वयासी-कहणणं देवानुप्पिया ! मम सुप्पवयं ? तएणं से देवे सोमिलं एवं वयासो जइणं तुमं देवाणुप्पिया। इयाणि पुवपडिवण्णाइं पंच अणु व्वयाइं सत्तसिक्खावयाई सममेव उवसंपजित्ताणं विहरसि, तोणं तुज्झ इदाणिं सुपवइयं भविजा । तइणं से देवे सोमिलं
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy