SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ३ सोमिलब्राह्मणवर्णनम् , पतेयं वा नो खलु मे कल्पते प्रत्युत्थातुम् इति कृत्वा इममेतद्रूपमभिग्रहमभिगृह्णाति, उत्तरस्यां दिशि उत्तराभिमुखमहाप्रस्थानं प्रस्थितः । स सोमिली ब्राह्मण ऋषिः पूर्वापराह्नकालसमये यत्र अशोकवरपादपस्तत्रैवोपागतः । अशोकवर पादपस्याधः किठिणसाङ्कायिकं स्थापयति, स्थापयित्वा वेदं वर्धयति, उपलेपनसम्मार्जनं करोति, कृत्वा दर्भकलशहस्तगतो यचैव गङ्गा महानदी यथा शिवो यावद् गङ्गातो महानदीतः प्रत्युत्तरति, प्रत्युत्तोर्यत्रैव अशोकवरपाद - पस्तत्रैवोपागच्छति, उपागत्य दर्भैश्च कुशैश्च वालुकया च वेदीं रचयति, रचयित्वा शरकं करोति, कृत्वा पावद् वलिवैश्वदेवं करोति, कृत्वा काष्ठमुद्रया मुखं बन्धाति, तूष्णीकः संतिष्ठते ।। ६ ।। टीका- 'तरण से सोमिले' इत्यादि । पूर्वदिशागमेन = कन्दमूलाद्यर्थं पूर्वदिशागमनेन चतस्रो विदिशो भणितव्याः, अयं भाव - चतुर्दिक्षु या क्रिया कृता साक्रिया विदिवपि । दृष्टभ्रष्टान् = सम्यक्त्वम्खलितान् पूर्वसङ्गतिकान= पूर्वस्मिन् तो मुझे वहासे उठना नहीं कलपता' ऐसा विचार करके इस प्रकारका अभिग्रह लेता है । तथा उत्तर दिशा की ओर महाप्रस्थान के लिए प्रस्थित होता है । फिर वह सोनिल ब्राह्मण ऋषि अपराह्न काल (दिनके तिसरे प्रहर) में जहां सुन्दर अशोक वृक्ष था वहां आया । और उस अशोक वृक्ष के नीचे अपना कावड रग्वा । अनन्तर वेदि = बैठने की जगहको साफ किया, साफ करके जहाँ गङ्गा महानदी थी वहां आया । और शिवराजऋषिके समान उस गंगा महानदी में स्नान आदि कृत्यकर वहांसे ऊपर आया और जहां अशोक वृक्ष था वहां आकर दर्भ कुश ओर बालुकासे यज्ञ वेदीकी रचना की । यज्ञ वेद की रचना करके शरक और अरणिसे अग्निको प्रज्वलित कर પ્રસ્ખલિત થ` કે પડી જાઉ તે મારે ત્યાથી ઉઠવુ નહિ કલ્પ' એમ વિચારી એવે અભિગ્રહ લે છે અને ઉત્તર દિશા તરફ મહાપ્રસ્થાન માટે પ્રસ્થિત થાય છે પછી તે સેમિલ બ્રાહ્મણ ઋષિ અપરાતૢ કાલ (દિવસના ત્રીજાપ્રહર) માં જ્યા સુદૃ અશેક વૃક્ષ હતુ ત્યા આવ્યે અને તે અશેક વૃક્ષની નીચે પેાતાની કાવડ રાખી, અનન્તર વેદિ—એસવ ની જગ્યાને સાફ કરી, તે સાફ કરીને જયા ગગા મહાનદી હતી ત્યા આવ્યા અને શિવાજ ઋષિની પડે તે ગગા મહાનદીમા સ્નાન આદિ કર્મ કરી હાથી ઉપર આવ્યે તથા જ્યા અશેક વૃક્ષ હતુ ત્યા આવીને-દ, કુશ તથા રેતીથી યજ્ઞ વેદીની રચના કરી યજ્ઞ વેદીની રચના કરીને શરક તથા અરણીથી २४३
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy