SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २३९ सुन्दरबोधिनी टीका वर्ग ३ अ. ३ सोमिल ब्राह्मणवर्णनम् नियत्थस्त किढिणसंकाइयगहियसभंडोवगरणस्स कट्टमुद्दाए मुहं बंधिता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेत्तए । एवं संपेहेइ, संपेहिता कलं जाव जलते बहवे तावसे य दिट्टाभट्ठेय पुवसंगइए य तं चैव जाव कटुमुद्दाए मुहं बंधइ, बंधिन्ता अयमेयारूवं अभिग्गहं अभिगिण्हs, जत्थेव णं अहं जलंसि वा एवं थलंसि वा दुग्गंसि वा निन्नंसि वा पत्रयंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज्ज वा पवडज्ज वा, नो खल मे कप्पड़ पच्चुट्टित्तए त्ति कट्टु अयमेयारुवं अभिग्गहं अभिगिन्हइ, अभिगिन्हित्ता उतराए दिसाए उत्तराभिमुंहमहपत्थाणं पत्थिए से सोमिले माहणरिसी पुव्वा वरण्काल समयंसि जेणेव असोगवरपायवे तेणेव उवागए, असोगवरपायस्स अहे किढिणसंकाइयं ठवेइ, ठवित्ता वेदि वडूइ, वडित्ता उवलेवणसंमजणं करेइ, करिता दुब्भकलसहत्थगए जेणेव गंगा महानई जहा सिवो जाव गंगाओ महानईओ पच्चुत्तरइ, पच्चुत्तरित्ता जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता दब्भेहिं य कुसेहिं य वालुयाए य वेदिं रएइ, रेता सरगं करेइ, करिता जाव बलिवइस्सदेवं करेइ, करिता 'कहमुद्दा मुहं बंधइ, तुसिणीए संचि ॥ ६॥ छाया-ततः खलु स सोमिलो ब्राह्मणऋपिद्वितीये पक्षपणपारण के 'तदेव सर्वं भणितव्यं यावद् आहारमाहारयति । नवरमिदं नानात्वम् - दक्षिणस्यां یہ 'तरणं से, सोमिले ' इत्यादि उसके बाद वह सोमिल ब्राह्मण ऋषिने द्वितीय छट्ट (वेला) तरण से सोमिले इत्याह "" નહી ત્યાર પછી તે સાજ્ઞિક્ષ બ્રાહ્મણ ઋષિએ દ્વિતીય ષષ્ઠ ( બેલા) નૢ પાણ આવતાં પૂર્વીકત પ્રકારે બધા કર્મો કર્યા તથા છેલ્લે આહાર કર્યાં. વિશેષ એ છે કે ܕ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy