SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २२० निरयावलिकामूत्रे . ततः स सोमिलो ब्राह्मणः अन्यदा कदाचिन् असाधुदर्शनेन च अपर्युपासनतया च मिथ्यात्वपर्य वैः परिवर्धमानैः २, सम्यक्त्वपर्य वैः परिहीयमानः २ मिथ्यात्वंच प्रतिपन्न । ___ततः ग्वलु तस्य मोमिलम्य ब्राह्मणस्य अन्यदा कदाचित् पूर्वरात्रापररात्रकालसमये कुटुम्जागरिकां जाग्रतोऽयमेतद्रूप आध्यात्मिकः यावत् समुदपद्यन-एवं खलु अहं वाराणम्यां नगया मामिलो नाम ब्राह्मणोऽत्यन्तव्राह्मणकुलप्रसनः । ततः खलु मया वतानि चीर्गानि वेदाथाधीताः, दारा आहृताः, पुत्रा जनिताः, ऋद्रयः समानीताः, पशुवधाः कृताः, यज्ञा इटाः, दक्षिणा दत्ता, अतिथयः पूजिताः, अग्नयो हुनाः, गृपा निभिप्ताः, तच्छ्रेयः खलु ममेदानी कल्ये यावत् ज्वलति वाराणस्यां नगया बहिर्वहन आम्रारामान रोपयितुम् , एव मातुलिङ्गान, बिल्वान , कपित्थान, चिश्चाः, पुष्पारामान रोपयितुम् । एवं सप्रेक्षने, संप्रेक्षय कल्ये यावत् चलति वाराणम्या नगर्या बहिः आम्रारामांश्च यावत् पुष्पारामांश्च रोपयति । ततः खलु वत्र आम्रारामाश्च यावत् पुप्पागमाश्च अनुपूर्वेण संरक्ष्यमाणाः, मगोप्यमानाः, संवयं मानाः आरामाः जाताः कृष्णाः कृष्णावभासा यावत् रम्या महामेघनकरम्बिभूताः पत्रिताः पुष्पिताः फलिताः हरितकराराज्यमानश्रीकाः अतीवातीच उपगोममाना उपगाभमानास्तिष्ठन्ति ॥ ३ ॥ टीका-'जडणं भंते' इत्यादि । उत्क्षेपका पारम्भवाक्यं यथा-'जइणं भंते ! समणेणं जाव संपत्तेणं दोच्चम्स अज्झयणस्स पुफियाणं अयमद्वे पनत्ते, तृतीय अध्ययन 'जइणं भंते' इत्यादि-- हे भदन्त ! यावत् सिद्धिगतिस्थानको प्राप्त श्रमण भगवान 'महावीरने पुष्पिताके द्वितीय अध्ययन में पूर्वोक्त अर्थोका निरूपण किया है नो हे भदन्त ! तृतीय अध्ययनमें उन्होंने किन अर्थोंका निरूपण किया है ? અથ ત્રીજું અધ્યયન 'जदणं मंत' यहि ૯ ભદન્ત ! એ પ્રમાણે સિદ્ધિ ગતિ કથાનને પ્રાત એવા શ્રમણ ભગવાન મહાવીર પુષિતાના દ્વિતીય અવ્યના પૂર્વોકત અર્થોનું નિરૂપણ કર્યું છે તે છે ભદન્ત! ત્રિક અધ્યયનમાં ત ણે કયા અર્થોનું નિરૂપણ કર્યું છે?
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy