SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ३ अङ्गतिगाथा पतिवर्णनम् २१७ मत्रजितः तथैव त्रिराधितश्रामण्यो यावत् महाविदेहे वर्षे सेत्स्यति यावत् अन्तं करिष्यति, एवं खन्तु जम्बू : ! श्रमणेन निक्षेपकः ॥ २ ॥ ८ टीका- 'जडणं भंते' इत्यादि सुगमम् ॥ २ ॥ ॥ इति द्वितीयमध्ययनं समाप्तम् ॥ मूलम् - जइणं भंते! समणेण भगवया जात्र संपतेणं उक्खेवओ भाणियव्वो, रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ सुक्के महग्गहे सुकवडिस विमाणे सुक्कंसि सीहासांसि चउहिं सामाणिय साहस्सिहिं जहेब चंदो तहेव आगओ, नहविहिं उवदंसित्ता पडिगओ ! भंते ति कूडागारसाला । पुन्वभवपुच्छा । एवं खलु गोयमा ! तेणं कालेणं २ वाणारसी नामं नयरी होत्था । तत्थ णं वाणारसीए नयरीए सोमिले नाम माहणे परिवसइ, अडे जाव अपरिभूए रिउव्वेय - जाव सुपरिनिट्ठिए । भगवान पार्श्व प्रभु पधारे । जैसे अङ्गति गाथापति प्रत्रजित हुए । उसी प्रकार श्रामण्यको विराधित कर काल अवसर काल करके ज्योतिषोंके इन्द्र सूर्य देवपनेमें उत्पन्न हुए । और आयु भव स्थिति क्षय करने के के बाद यह सूर्य देव महाविदेह क्षेत्रमें जन्म लेकर सिद्ध होंगे। और सब दुःग्वोका अन्त करेगे । हे जम्बू ! इस प्रकार श्रमण भगवान महावीरने द्वितीय अध्ययनके भावोंको निरूपित किया है । इति द्वितीय अध्ययन समाप्त हुआ । પ્રવ્રુજિત થયા તેવીજ રીતે સુપ્રતિષ્ઠ ગાથાપતિ પણ દીક્ષિત થયા તેજ પ્રકારે સાધુપણાને વિરાધિત કરી કાલ અવસર કાલ કરીને જ્યે વિષેાના ઇન્દ્ર સૂર્યાં દેવપણામાં ઉત્પન્ન થયા તથા આયુ ભસ્થિતિ ક્ષય કરીને પછી આ સૂર્ય દેવ મહા વિદેડ ક્ષેત્રમા જન્મ લઈને સિદ્ધ થશે અને સવે દુ.ખનેા અત લાવશે. હે જમ્મૂ ! આ પ્રકારે શ્રમ” ભગવાન મહાવીરે પુષ્પિતાના દ્વિતીય અધ્યયનના ભાવાનુ નિરૂપણ કર્યું છે આ પુષ્પિતાનું મીજી અધ્યયન પુરૂ થશું ૨ ૨૮
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy