SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १९४ निरयावलिकासूत्रे एवं खलु जम्बू : ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, गुणशिलं चैत्यं, श्रेणिको राजा । तस्मिन् काले तस्मिन् समये स्वामी सम. वसृतः । परिपत् निर्गता । तस्मिन् काले तस्मिन् समये चन्द्रो ज्योतिष्केन्द्रः ज्योतीराजः चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रे सिंहासने चतसृभिः सामानि कसाहस्रीभिः यावद् विहरति । इमं च खलु केवलकल्पं जम्बूद्वीप द्वीपं विपुलेन अवधिना आमोगयमानः २ पश्यति, दृष्ट्वा श्रमणं भगवन्तं महावीरं यथा मूर्याभः आभियोग्यान् देवान् शदयित्वा यावत् सुरेन्द्रादिगमनयोग्यं कृत्वा तामाज्ञप्तिका प्रत्यर्पयति । सुम्बरा घण्टा यावत् विकुर्वणा नगरं (यानविमानं) योजनसहस्रविस्तीर्णम् अधत्रिपष्टियोजनसमुच्छ्रितम् , महेन्द्रध्वजः पञ्चविंशतियोजनमुच्छितः, शेपं यथा मर्याभस्य यावदागतो नाटयविधिस्तथैव प्रतिगतः। भदन्त इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं, पृच्छा, कुटागारगाला, शरीरमनुपविष्टा, पूर्वभवः । ____ एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये 'श्रावस्तिः ' नाम नगरी आसीत् , कोष्ठकं चैत्यम् । तत्र खलु श्रावस्त्यां नगर्याम् अङ्गतिर्नाम गाथापतिरासीत् आढयो यावदपरिभूतः। ततः खलु सः अङ्गतिस्थापतिः श्रावस्त्यां नगीं बहुनां नगरनिगम० यथा आनन्दः ॥ १ ॥ टीका-' जडणं भंते' इत्यादि । तस्मिन् काले तस्मिन् समये ज्योति केन्द्रः ज्योतिर्देवाधिपतिः, ज्योतीराजः चन्द्रे सिंहासने चतसृभिः सामानिकसाहस्रीभिः यावत् विहरति अवतिष्ठते । इमं प्रत्यक्षं खलु केवलकल्पं सम्पूर्ण । अथ पुष्पिता नामक तृतीय वर्ग । ' जडणं भंते' इत्यादिजम्बू स्वामी पूछते हैं हे भदन्त ! मोक्षको प्राप्त श्रमण भगवान महावीरने कल्पावतंसिका नामक द्वितीय वर्ग स्वरूप उपाङ्गमें पूर्वोक्त भावोंका निरूपण અથ પુપિતા નામક તૃતીય વર્ગ 'जडणं भंते 'त्यादि भू स्वामी पूछे छे . હે ભદન્ત ! મેક્ષ ગયેલ એવા શ્રમણ ભગવાન મહાવીરે કપાવત સિકા નામે દ્વિતીય વગ સ્વરૂપ ઉપાગમાં પૂર્વોકત ભાવનું નિરૂપણ કર્યું છે ત્યાર પછી તૃતીય વર્ગ સ્વરૂપ પુપિતા નામના ઉપાગમાં ભગવાને કયા કયા ભાવનિરૂપણ કર્યા ?
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy