SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ निरयावलका सूत्रे उत्कृष्टद्वाविंशतिसागरोपमस्थितिकश्च देवत्वेनोत्पन्नः । सर्वत्र = सर्वेषु देवलोकेषु सर्वेषां देवतयोपपन्नानामुत्कृष्टस्थितिर्भणितत्र्या । सर्वे महाविदेहे सिद्धा भविष्यन्ति । ॥ इति कल्पातंसिका नाम द्वितीयो वर्गः समाप्तः ॥ 1 १९२ अथ पुष्पिताख्यस्तृतीयो वर्गः मूलम् - जड़ णं अंते ! समणेणं भगवया जाव संपत्तेणं उवंगाणं दोस्स वग्गस्स कप्पवडिंसियाणं अयमट्टे पन्नते ! | तच्चस्स णं भंते । वग्गस्स उबंगाणं पुल्फियाणं के अहे पण्णत्ते ? | एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं तच्चस्स वग्गस्स पुफियाणं दस अज्झयणा पन्नता, तंजहा - ३ सुक्के ४ बहुपुत्तिय ५ पुन्न ६ ८ सिवे ९ वलेया, १० अगाढिए . '१ चंदे २ सूरे माणभद्दे य । ७ दत्त चेज वोद्धव्वे ॥ १ ॥ जइ णं भंते! समणेणं जाव संपत्तेणं पुष्फियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स पुष्फियाणं समणेणं जाव संपत्तेणं के अट्टे पन्नत्ते ? | एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे, गुणसिलए चेइए, सेणिए राया । तेणं कालेणं २ सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ चंदे जोइसिंदे लोकमें उत्कृष्ट २२ सागरोपमकी स्थितिवाले देवपने उत्पन्न हुए | ये सब उत्कृष्ट स्थितिवाले देव हैं और महाविदेह क्षेत्र में सिद्ध होगे । | कल्पातंसिका नामक द्वितीय वर्ग समाप्त | ગુલ્મની અઢાર સાગરોપમ આનંદની વીસ સાગરોપમ અને નદનદેવની ખાવીસ સાગરોપમ સ્થિતિ એ બધા ઉત્કૃષ્ટ સ્થિતિવાળા દેવ છે અને મહાવિદેહ ક્ષેત્રમાં સિધ્ધ થશે કલ્પાવત કિા નામક દ્વિતીય વર્ગ સમાપ્ત
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy