SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १८२ निरयावलिका मृत्र जन्म यथा महावलस्य यावत् नामधेयं, यम्मात् खलु अम्माकमयं दारकः कालस्य कुमारस्य पुत्रः पद्मावत्या देव्या आत्मजः तद् भवतु ग्बल अस्माकम् अस्य वारकस्य नामधेयं पद्मः। शेपं यथा महावलस्य अष्ट दायाः यावत् उपरि प्रासादवरगतो विहरति ।। १ ॥ टीका-'जडणं भंते' इत्यादि-कृणिकरानलघुभ्रातः कालकुमारस्य पद्मावती नाम भार्या अन्यदा कदाचित् अभ्यन्तरतः अभ्यन्तरभागे सचित्रकर्मणिविचित्रचित्रमयुक्ते नग्मिन् तादृशे वामगृहे निजप्रासादे नृप्तजाग्रदवस्थायां तन्द्रायां स्वप्ने सिंह दृष्ट्वा प्रतिबुद्रा-जागरिता । शेपं सुगमम् ॥ १ ॥ - मूलम्-सामी समोसरिए । कणिए निग्गए। परमेवि जहा महब्बले निग्गए तहेव अम्मापिइ-आपुच्छणा जाव पव्वइए अणगारे जाए जाव गुत्तवंभयारी । तएणं से पउमे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एकारस अंगाई हर चित्रोंसे चित्रित थी। उस घरमें अपनी कोमल शय्यापर सोती हुई उस रानीने स्वममें सिंहको, देखा। स्वप्न देखने के बाद जाग गयी । बाढमें उसे स्वम दर्शन के अनुसार शुभ लक्षणवालो पुत्र हुआ। उसका जन्मस लेकर नामकरण पर्यन्त सभी कृत्य महावल कुमारके मदृश जानना। यह काल कुमारका पुत्र और पद्मावती देवीका अङ्गजात होनेसे उसका नाम पद्म रग्वा गया। इसके यादका सभी वृत्तान्त महावलके सदृश जानना चाहिये। उसे आठ २ दहेज मिला। वह अपने ऊपरी महल में सभी प्रकार के मनुध्यसम्बन्धी सुखांका अनुभव करता हुआ निवाम करता था ॥ १ ॥ ઘરમાં પિતાની કેમલ શય્યામાં સૂતેવા તે રાણીએ સ્વપ્નામા સિંહને જયા સ્વપ્ન દીઠા પછી તે જાગી ગઈ પછી તેને વપ્નદર્શનને અનુસરીને શુભ લક્ષણવાળા પુત્ર થયે તેના જન્મથી માડી નગિકરણ સુધીના કર્મા મહાબલ કુમારના જેવાજ જાણવા ત કાલકુમાર પુત્ર તથા માવતી દેવીની કુખે જન્મેલે હોવાથી તેનું નામ પદ્ધ રાખવામાં આવ્યું ત્યાર પછી સર્વ વૃત્તાન્ત મહાબલની પેઠે જાણ જોઈએ તેને આઠ આઠ દહેજ મળ્યા અને તે પિતાના ઉપલા મહેલમાં તમામ પ્રકારના મનુષસ બધી સુખે ભગવતે તેમાં રહેતું હતું. તે ૧ છે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy