SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १७८ निरयावलिकामों पचं पाण्यप्यष्टाध्ययनानि नातव्यानि प्रथमसदृशानि । नवरं मातरः महशनाम्न्यः ॥ १० ॥ निक्षेपः म पां मणितव्यम्तथा ॥ निरयावलिकाः ममाप्ताः । ॥ प्रथमो वर्गः समाप्तः ॥१॥ टीका-'जहणं भंते' इत्यादि । महगनाम्न्यः पुत्रमहशनाम्न्यः । शेष निगमिद्धम् ।। ।। दनि निरयावलिकामत्र टीकायां प्रथमो वर्गः समाप्तः ॥ १ ॥ ॥ अथ कल्पावतंसिका नाम द्वितीयो वर्गः ॥ मलम्-जहणं भंते ! समणणं भगवया जाव संपनेणं उर्वगाणं पढमस्स वग्गस्त निरयावलियाणं अयमट्टे पन्नत्ते, दोच्चस्स णं भंते ! वग्गस्त कप्पडिसियाण समणेणं जाव संपत्तेणं कड़ अज्झयणा पन्नता ? | हो जानके बाद माग गया। मरकर काल कुमारके समान हो नरको गया और वहाँसे निकलकर महाविदह क्षेत्र में जन्म लेकर काल कुमारके मनान सिद्ध होगा यावत् सब दान्त्रीका अन्त करेगा। । द्वितीय अध्ययन समाप्त हुआ। इसी प्रकार-प्रथम अध्ययन के सदृश शेप आठ अध्ययनोंको भी जानना चाहिये । विशेष इतना ही है कि माताओंका नाम कुमारों के नाम के समान है ॥ १० ॥ सभीका निलेप अर्यात उपमंहार पहिले अध्ययनके समान ही समझना चाहिये। इति । निग्यावलिका समाप्त हुई। निरयावलिकानामक प्रथम वर्ग समाप्त ॥१॥ સેના નષ્ટ થઈ ગયા બાદ માર્યો ગયે મરીન કાલકુમારની પેઠે જ નરકમાં ગયે અને ત્યાંથી નીકળી ભાવિડ ક્ષેત્રમાં જન્મ લઈ કાલકુમારની જેમ સિદ્ધ થશે અને તમામ ૬.અને અત કરશે દ્વિતીય અધ્યયન સમાપ્ત થયું. આ પ્રકારે–પ્રથમ અધ્યયનના જેમ બાકીનાં આઠ અધ્યયનેને પણ જાણવા જોઈએ વિશેષ એટલું જ છે કે માતાઓના નામ કુમારોના નામના જેવાજ છે બધાને નિક્ષેપ અર્થત ઉપસ હાર પહેલા અધ્યયનના સમાનજ સમજી લેવા જોઈએ ઈતિ નિગ્માવલિકા સમાપ્ત થઈ નિરયાવલિકા નામક પ્રથમ વર્ગ સમાપ્ત. (૧)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy