SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ . ... निरयावलिकासूत्रे अथ द्वितीयमध्ययनम् । मूलम्-जइ णं भंते ! समणेणं जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयम पन्नतें, दोच्चस्स णं भंते अज्झयणस्ल निरयावलियाणं समजेणं भगवया जाव संपत्तेणं के अटे पन्नत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था । पुन्नभद्दे चेइए। कोणिए राया। पउमाई देवी । तत्थ गं चंपाए नयरीए सेणियस्य रन्नो भज्जा कोणियस्स रन्नो चुल्लमाउया सुकाली नामं देवी होत्था, - सुकुमाला । तीसे णं सुकालीए देवीए पुत्ते सुकाले नामं कुमारे होत्था, सुकुमाले । तएणं से सुकाले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसं तं चेव जाव माहविदेहे वासे अंतं काहिइ ॥१॥ ॥वीयं अज्झयणं समत्तं ॥२॥ एवं सेसा वि अट्र अझयणा नेयवा पढमसरिसा, णवरं मायाओ सरिसणामाओ ॥१०॥ निक्खेवो सम्वेसि जाणियचो तहा ॥ निरयावलियाओ समत्ताओ। ॥ पढमो वग्गो समत्तो ॥१॥ . छाया-यदि खलु भदन्त ! श्रमणेन यावत्संप्राप्तेन निरयावलिकानां प्रथमस्याध्ययनस्यायमर्थः प्रजप्तः, द्वितीयस्य खलु भदन्त ! अध्ययनस्य निरयावलिकानां श्रमणेन भगवता यावत्संप्राप्तेन कोऽर्थः प्रजप्तः ? एवं खलु जम्बू: तस्मिन काले तस्मिन समये चम्पा नाम नगरी अभूत् । पूर्णभद्रश्चेत्यः । कूणिको राजा । पद्मावती देवी । तत्र खलु चम्पायां नगयों श्रेणिकस्य राज्ञो भार्या कूणिकम्य राज्ञः क्षुल्लमाता मुकाली नाम देव्यभूत, मुकुमारा । तस्याः
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy